SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन GOO परीक्षा ॥३१८॥ DOHOROSOROUGHOUGHROUGHOUGH G कल्पनाखभावदर्शनम् । ६६ नणु जिणवल्लहेत्यादिगाथाषट्केन पूर्वाचार्यैः प्रशंसि तोऽपि जिनवल्लभः कथमिह दक्षित इति पराशंकानि राकरणम् । ६७ खरयरेत्यादिगाथया खरतराभिमतस्य जिनवल्लभस्य संतानं जिनदत्तो न भवति, किन्तु रौद्रपल्लीय एवेति विचारः। ६९ जिणवइइत्यादिगाथाद्विकेन खरतरमतमर्यादाकारको जिनपतिमूरिरेव । तीए पमाणेत्यादिगाथया खरतरमतस्य प्रमाणतया स्वीकारे जैनप्रवचनमप्रमाणीकर्त्तव्यं भवेत् । ७२ ननु बद्धमाण इत्यादिगाथाद्विकेन प्रद्योतनसरिवर्धमा नाचार्ययोरिव श्रीअभयदेवररिजिनवल्लभयोरपि अभतोऽपि संभवनिव संबंधोऽन्यथाकल्पनेन कलङ्कितः। ७३ नणु बहु खायमित्यादिगाथया संबंधादिना सर्वथाऽ लीकमपि बहु ख्यातं कथं जातमित्यादिविचारः । ७४ सम्मदिट्ठीत्यादिगाथया सम्यग्दृशामप्यनाभोगात् परा नुवादो भवत्येव । ७५ बहुकालेतिगाथया सत्यासत्यानुवादे निदानमाह । ८५ कहमण्णहेत्यादिगाथादशकेन उपदेशसप्ततिकादिकारका णामनाभोगस्य स्पष्टीकरणम् । ८८ अह पायमित्यादिगाथात्रिकेण नवांगीवृत्तिकारकोऽभय-12 देवमूरिः खरतर इति खरतरमुखानुवादाऽलीक इति | पृथक् ज्ञापनम् । ८९ एएण कोइ इत्यादिगाथाद्विकेन नाममात्रेण तीर्थातवीर तत्पक्षपाती कदाचिद् वाचालोऽन्यथा जल्पन तिरस्कृतो भवति । HONOHOUGHOR ॥३१॥ ९. जं पुणमितिगाथया श्रीअभयदेवमूरिजिनवल्लभजिन For Persona Pivo
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy