________________
श्रीप्रवचन
GOO
परीक्षा
॥३१८॥
DOHOROSOROUGHOUGHROUGHOUGH
G
कल्पनाखभावदर्शनम् । ६६ नणु जिणवल्लहेत्यादिगाथाषट्केन पूर्वाचार्यैः प्रशंसि
तोऽपि जिनवल्लभः कथमिह दक्षित इति पराशंकानि
राकरणम् । ६७ खरयरेत्यादिगाथया खरतराभिमतस्य जिनवल्लभस्य
संतानं जिनदत्तो न भवति, किन्तु रौद्रपल्लीय एवेति
विचारः। ६९ जिणवइइत्यादिगाथाद्विकेन खरतरमतमर्यादाकारको
जिनपतिमूरिरेव । तीए पमाणेत्यादिगाथया खरतरमतस्य प्रमाणतया
स्वीकारे जैनप्रवचनमप्रमाणीकर्त्तव्यं भवेत् । ७२ ननु बद्धमाण इत्यादिगाथाद्विकेन प्रद्योतनसरिवर्धमा
नाचार्ययोरिव श्रीअभयदेवररिजिनवल्लभयोरपि अभतोऽपि संभवनिव संबंधोऽन्यथाकल्पनेन कलङ्कितः।
७३ नणु बहु खायमित्यादिगाथया संबंधादिना सर्वथाऽ
लीकमपि बहु ख्यातं कथं जातमित्यादिविचारः । ७४ सम्मदिट्ठीत्यादिगाथया सम्यग्दृशामप्यनाभोगात् परा
नुवादो भवत्येव । ७५ बहुकालेतिगाथया सत्यासत्यानुवादे निदानमाह । ८५ कहमण्णहेत्यादिगाथादशकेन उपदेशसप्ततिकादिकारका
णामनाभोगस्य स्पष्टीकरणम् । ८८ अह पायमित्यादिगाथात्रिकेण नवांगीवृत्तिकारकोऽभय-12
देवमूरिः खरतर इति खरतरमुखानुवादाऽलीक इति |
पृथक् ज्ञापनम् । ८९ एएण कोइ इत्यादिगाथाद्विकेन नाममात्रेण तीर्थातवीर
तत्पक्षपाती कदाचिद् वाचालोऽन्यथा जल्पन तिरस्कृतो
भवति ।
HONOHOUGHOR
॥३१॥
९. जं पुणमितिगाथया श्रीअभयदेवमूरिजिनवल्लभजिन
For Persona
Pivo