________________
भोप्रवचन
परीक्षा १३१७॥
KOSHOGOOGROUGHOUGHाजाल
२४ 'मिन्नदिसाबंधेणं'ति मिन्नभिन्नदिग्बंधेन जिनवल्लभ- । ४५ जं पुण जिणेसरेणेत्यादिगाथाषद्केन श्रीजिनेश्वरसूरेः
बीजर्क जिनदत्तयोरन्योऽन्यं विसंभोगिकत्वं तत्र सम्मतिश्च। । खरतरविरुद्धं खरतरा वदंति तत्सत्यमुतासत्यमिति विचार २६ जिणदत्तदिसेत्यादिगाथाद्विकेन श्रीअभयदेवसूरिजिनव- ४८ जेणं जिणदत्तेति गाथात्रिकेण प्रायः खरतरमते प्राची-1
ल्लभजिनदत्तानां परस्परं गुरुशिष्यसंबंधाभावादिनिर्णयः नपाठपरावृत्तिकरणमर्थान्यथाकरणमसम्मत्यादिविधान२९ निरवच्चमयस्सावीत्यादिगाथात्रिकेण जिनवल्लभजिनद- प्रभृतिकं खमतानुसारेण क्रियमाणं दृश्यते तद्विचारः।
तनामानावनुत्तरसौभाग्यभाजावित्युपहास्ये हेतुमाह । ५० किंच विवाउ इत्यादिगाथाद्विकेन खरतरनाम्ना विरुद्द३० सप्पाकरिसणत्तिगाथया जिनवल्लभेन जिनदत्तेन च मेव न संभवतीति विचारः। निजनिजचेष्टयैव भाव्यात्मस्वरूपं ज्ञापितम्।
५५ जइ जयवाए इत्यादिगाथापंचकेन श्रीजिनेश्वरसूरेः ३१. इच्चे जिणेत्यादिगाथया उक्तव्यतिकरस्य ग्रन्थसम्मतिः खरतरविरुदं न जातमिति निर्णयः। ३२ जिजदत्ता इतिगाथया खरतरमते चतुर्वर्णः संघो जिन- ५८ एगारससयेत्यादिगाथात्रिकेण जिनवल्लभवचनं खरतदत्तादेव जात इति दर्शितम् ।
राभिप्रायेण गणधरसार्द्धशतकविरुद्धम् । ३९ अह चामुंडिअ इत्यादिगाथासप्तकेन खरतरादिनाम्नामुत्प- ५९ एवं जिणवल्लहउत्तिगाथया खरतरपट्टावली विचार्यमाणा
त्तिनिदानकालादिविचारः,एतद्वृत्तौ च बहूपयोगित्वा- अभिनवनाटककल्पा स्थूलमतीनामपि। त्प्रसंगतः प्रभावकचरित्रगतं श्रीअभयदेवमूरिचरित्रम्।। ६. पायं जिणदत्तेत्यादिगाथया प्रायः खरतरमतस्यालीक
ना॥३१७॥
For Pesca
Pives