SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ भोप्रवचन परीक्षा १३१७॥ KOSHOGOOGROUGHOUGHाजाल २४ 'मिन्नदिसाबंधेणं'ति मिन्नभिन्नदिग्बंधेन जिनवल्लभ- । ४५ जं पुण जिणेसरेणेत्यादिगाथाषद्केन श्रीजिनेश्वरसूरेः बीजर्क जिनदत्तयोरन्योऽन्यं विसंभोगिकत्वं तत्र सम्मतिश्च। । खरतरविरुद्धं खरतरा वदंति तत्सत्यमुतासत्यमिति विचार २६ जिणदत्तदिसेत्यादिगाथाद्विकेन श्रीअभयदेवसूरिजिनव- ४८ जेणं जिणदत्तेति गाथात्रिकेण प्रायः खरतरमते प्राची-1 ल्लभजिनदत्तानां परस्परं गुरुशिष्यसंबंधाभावादिनिर्णयः नपाठपरावृत्तिकरणमर्थान्यथाकरणमसम्मत्यादिविधान२९ निरवच्चमयस्सावीत्यादिगाथात्रिकेण जिनवल्लभजिनद- प्रभृतिकं खमतानुसारेण क्रियमाणं दृश्यते तद्विचारः। तनामानावनुत्तरसौभाग्यभाजावित्युपहास्ये हेतुमाह । ५० किंच विवाउ इत्यादिगाथाद्विकेन खरतरनाम्ना विरुद्द३० सप्पाकरिसणत्तिगाथया जिनवल्लभेन जिनदत्तेन च मेव न संभवतीति विचारः। निजनिजचेष्टयैव भाव्यात्मस्वरूपं ज्ञापितम्। ५५ जइ जयवाए इत्यादिगाथापंचकेन श्रीजिनेश्वरसूरेः ३१. इच्चे जिणेत्यादिगाथया उक्तव्यतिकरस्य ग्रन्थसम्मतिः खरतरविरुदं न जातमिति निर्णयः। ३२ जिजदत्ता इतिगाथया खरतरमते चतुर्वर्णः संघो जिन- ५८ एगारससयेत्यादिगाथात्रिकेण जिनवल्लभवचनं खरतदत्तादेव जात इति दर्शितम् । राभिप्रायेण गणधरसार्द्धशतकविरुद्धम् । ३९ अह चामुंडिअ इत्यादिगाथासप्तकेन खरतरादिनाम्नामुत्प- ५९ एवं जिणवल्लहउत्तिगाथया खरतरपट्टावली विचार्यमाणा त्तिनिदानकालादिविचारः,एतद्वृत्तौ च बहूपयोगित्वा- अभिनवनाटककल्पा स्थूलमतीनामपि। त्प्रसंगतः प्रभावकचरित्रगतं श्रीअभयदेवमूरिचरित्रम्।। ६. पायं जिणदत्तेत्यादिगाथया प्रायः खरतरमतस्यालीक ना॥३१७॥ For Pesca Pives
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy