SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥३१४॥ KOROGHODOHOROHOSHOUGHOUGH निशीथत्यजने आश्चर्यम्। ११२ सुत्तोवयारेत्यादिगाथात्रिकेणोपधानवहनादिनियमः श्रुत९५ जइ खलुत्तिगाथया गणधरवचने कुपाक्षिकाणां नास्थेति। व्यवहारकालापेक्षो,न पुनरागमव्यवहारकालापेक्षोऽपि । ९३ हरिभदेणवित्तिगाथया यदि गणधरवचस्यास्था तर्हि ११३ नणु जहेतिगाथया पूर्वपक्षी महानिशीथाप्रामाण्ये कुपाक्षिकेण यद् त्यक्तव्यं तदुल्लेखमाह । हेतुमाह । ९८ हरिभहस्सवीत्यादिगाथाद्विकेन हितोपदेशः। ११४ जइ एवमितिगाथयाऽतिप्रसंगेन निवारणम् । ९९ हरिभदंपीतिगाथया हरिभद्रवचसाप्रामाण्ये महानिशी- ११५ तम्हा इतिगाथया तात्पर्यम् । थमप्रमाणमिति वक्तुमशक्यम् । ११६ आयारो उवेत्यादिगाथया उपधानं महानिशीथ एवास्ति १०२ नणु उवहाणा इत्यादिगाथात्रिकेण पूर्वपक्षाशंका । नान्यत्रेति पराकूतनिराकरणम् । १०५ जमिणमित्यादिगाथात्रिकेणेष्टापत्त्याऽतिप्रसंगाभावः। ११७ जोगे आसाढेत्यादिगाथया योगे उपधाने उदाहरणानि । १०८ उवहाणेत्यादिगाथात्रिकेण उपधानवहनमंतरेणापि श्राब- ११८ सुअक्खंधे इतिगाथया सामायिकाध्ययनकदेशो नम ककुले बालकादीनामपि कथं नमस्काराध्ययनं युक्तमि- स्कारः श्रुतस्कंधो न भवति महानिशीथे च तथोक्तोतिपराशंकानिराकरणम् । ऽतस्तत्सूत्रं नामाकं सम्मतमिति पराशंका। १०८ जं आवस्सयेतिगाथया आचारांगादावतिप्रसंगनिरा- ११९ इअ चे इतिगाथया तन्निराकरणयुक्तिः। करणम्। १२० सव्वमंतरेतिगाथया नमस्कारस्य महाश्रुतस्कंधत्वस्थापना ORROROGROUGHOOLGHONOHOUGHG ॥३१४। For Person and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy