________________
श्रीप्रवचनपरीक्षा ॥३१४॥
KOROGHODOHOROHOSHOUGHOUGH
निशीथत्यजने आश्चर्यम्।
११२ सुत्तोवयारेत्यादिगाथात्रिकेणोपधानवहनादिनियमः श्रुत९५ जइ खलुत्तिगाथया गणधरवचने कुपाक्षिकाणां नास्थेति। व्यवहारकालापेक्षो,न पुनरागमव्यवहारकालापेक्षोऽपि । ९३ हरिभदेणवित्तिगाथया यदि गणधरवचस्यास्था तर्हि ११३ नणु जहेतिगाथया पूर्वपक्षी महानिशीथाप्रामाण्ये कुपाक्षिकेण यद् त्यक्तव्यं तदुल्लेखमाह ।
हेतुमाह । ९८ हरिभहस्सवीत्यादिगाथाद्विकेन हितोपदेशः। ११४ जइ एवमितिगाथयाऽतिप्रसंगेन निवारणम् । ९९ हरिभदंपीतिगाथया हरिभद्रवचसाप्रामाण्ये महानिशी- ११५ तम्हा इतिगाथया तात्पर्यम् । थमप्रमाणमिति वक्तुमशक्यम् ।
११६ आयारो उवेत्यादिगाथया उपधानं महानिशीथ एवास्ति १०२ नणु उवहाणा इत्यादिगाथात्रिकेण पूर्वपक्षाशंका ।
नान्यत्रेति पराकूतनिराकरणम् । १०५ जमिणमित्यादिगाथात्रिकेणेष्टापत्त्याऽतिप्रसंगाभावः। ११७ जोगे आसाढेत्यादिगाथया योगे उपधाने उदाहरणानि । १०८ उवहाणेत्यादिगाथात्रिकेण उपधानवहनमंतरेणापि श्राब- ११८ सुअक्खंधे इतिगाथया सामायिकाध्ययनकदेशो नम
ककुले बालकादीनामपि कथं नमस्काराध्ययनं युक्तमि- स्कारः श्रुतस्कंधो न भवति महानिशीथे च तथोक्तोतिपराशंकानिराकरणम् ।
ऽतस्तत्सूत्रं नामाकं सम्मतमिति पराशंका। १०८ जं आवस्सयेतिगाथया आचारांगादावतिप्रसंगनिरा- ११९ इअ चे इतिगाथया तन्निराकरणयुक्तिः। करणम्।
१२० सव्वमंतरेतिगाथया नमस्कारस्य महाश्रुतस्कंधत्वस्थापना
ORROROGROUGHOOLGHONOHOUGHG
॥३१४।
For Person and Private Use Only