SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ भी प्रवचनपरीक्षा ॥३१३॥ THOD ONG Jain Educationa International स्तव गरीयान् स्वरूपकांतोऽपि भावस्तवोऽल्पीयान् । २५ जं सावयेत्यादिगाथया प्रागुक्तसमर्थनं । २६ तेणं सइ इतिगाथया सामायिकाद्यपेक्षया चैत्यादिकृत्यं महदिति । २७ भावथया इतिगाथया साधुमार्गे द्रव्यस्तवभावस्तवयोः स्वरूपं दृष्टान्तश्च । २९ सच्चितेत्यादिगाथाद्विकेन श्रावकधम्र्मे कथं द्रव्यस्तवो महान् कथं वा साधुधर्मेऽल्पः इति शंकानिराकरणम् । ३२ णणु निरवओ इत्यादिगाधाद्विकेन निरवद्यवासेन साधूनां द्रव्यस्तवः कथं नोचित इति पराभिप्रायनिराकरणम् । ५३ इअ चंदप्पहेत्यादिगाथानां द्वाविंशत्या चन्द्रप्रभाचार्योतमुपसंहृत्य तिलकाचार्यकृतप्रतिष्ठा कल्पा भास निराकरणपूर्वकं साधुप्रतिष्ठाव्यस्थापना । ५८ एवं आगमेत्यादिगाथाद्विकेन श्रावकप्रतिष्ठाप्ररूपणा नंतरं पूर्णिमापाक्षिकप्ररूपणे किं निमित्तं कथं वा संघोक्तिरासीदिति । ७८ पखस्स मज्झे इत्यादित्रयोविंशतिगाथाभिः सिद्धांतसम्मत्या चतुर्दशी पाक्षिकव्यवस्थापना । ८५ जोइसकरंडेत्यादिगाथासप्तकेन ज्योतिष्करंडादिवचोजाताया भ्रांतेरतिप्रसंगेन निरासः । ८६ चउदसी पक्खी इतिगाथया चतुर्दशीपाक्षिकभीतेन महानिशीथसूत्रत्यागात् उपधानमपि त्यक्तमिति विचारः । ८२ णणु उवहाणा इत्यादिगाथात्रिकेण परप्रश्नविकल्पद्वारा सिद्धांतसम्मत्या उपधानव्यवस्थापना । ९. ३ अह महनिसी हेत्यादिगाथाचतुष्केण हरिभद्रसूरिवचसा महानिशीथस्याप्रामाण्यं वदतो हरिभद्रसूरिवचसैव प्रामायव्यवस्थापनेन तिरस्कारप्रकारः । ९४ चित्तं हरीतिगाथया हरिभद्रसूरिवचः पुरस्कारेण महा For Personal and Private Use Only GHONG KONG DIGHONGHYR | ३१३।। www.jainlibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy