SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ SKOHDINGOONGHONGHONGHONGHOROID श्रीप्रवचन- १२१ पत्तसाहे इतिगाथया दृष्टांतः । १२२ एवमितिगाथया दाष्टतिकयोजना । परीक्षा ॥३१५॥ १२३ सक्कस्सत्तिगाथया शक्रस्योपधानं विना शक्रस्तव भणनं निर्दोषं कथं नराणां सदोषमिति पराशंका । १२६ उद्देसेत्यादिगाथाद्विकेन कस्य श्रुतस्योपधानं कस्य वा नेति कस्मै केन विधिना दातव्यमिति विचारः । १२७ जं पुणेत्यादिगाथया कदाचित् श्रावकेणापि दानेऽनुज्ञाया अभावे नमस्कारादि स्वसुतादयः पाठ्यंते तत्र मतिमाह । | १२८ तहविहेतिगाथया कथंचिदुपधानवहनाभावेऽपि शुद्धि प्रकारमाह । Jain Education International १२९ सामण्णेणंतिगाथया नमस्कारपाठने सामान्यतोऽयोग्यस्य लक्षणम् । १२९ जुग्गाजुग्गत्तिगाथया नमस्कारदाने पात्रापात्र विचारणा कर्त्तव्या । १३० सामाण्णेणंतिगाथया सामान्यतो योग्यस्य लक्षणं । १३१ बुग्गाहिओत्तिगाथया नमस्कारश्रावणेऽप्ययोग्यस्य लक्षणम् । १३३ जंणमित्यादिगाथाद्विकेनायोग्यस्य नमस्कारश्रावणे प्रतिसमयमनंतसंसारवृद्धिः शृण्वतोऽपीति तत्र युक्तिश्च । १३४ परमेसरुत्ति गाथया दृष्टांतः । १३५ पुच्छितोति गाथया नमस्कार श्रावणेऽपि दुर्ध्यानाविकरणे अपायमाह । १३८ एवं कुवक्खवग्गोत्तिगाथात्रिकेण कुपाक्षिकस्य नमस्कारश्रवणे महाकर्म्मबंध इति दर्शनम् । १३९ इअ पुण्णिमेतिगाथया राकामते मूलमुत्सूत्रत्रिकं दर्शितमित्युपसंहारः । १४१ सेसमितिगाथाद्विकेनातिदेशः खरतरेण सह शेषोत्सूत्रेषु । इति ३ पणिमीयकमतनिराकरणविश्रामबीजकम् For Personal and Private Use Only NOONGHONEYONGOING ONIONGO बीजकं ॥३१५॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy