________________
SKOHDINGOONGHONGHONGHONGHOROID
श्रीप्रवचन- १२१ पत्तसाहे इतिगाथया दृष्टांतः । १२२ एवमितिगाथया दाष्टतिकयोजना ।
परीक्षा
॥३१५॥
१२३ सक्कस्सत्तिगाथया शक्रस्योपधानं विना शक्रस्तव भणनं निर्दोषं कथं नराणां सदोषमिति पराशंका । १२६ उद्देसेत्यादिगाथाद्विकेन कस्य श्रुतस्योपधानं कस्य वा नेति कस्मै केन विधिना दातव्यमिति विचारः । १२७ जं पुणेत्यादिगाथया कदाचित् श्रावकेणापि दानेऽनुज्ञाया अभावे नमस्कारादि स्वसुतादयः पाठ्यंते तत्र मतिमाह ।
| १२८ तहविहेतिगाथया कथंचिदुपधानवहनाभावेऽपि शुद्धि
प्रकारमाह ।
Jain Education International
१२९ सामण्णेणंतिगाथया नमस्कारपाठने सामान्यतोऽयोग्यस्य लक्षणम् ।
१२९ जुग्गाजुग्गत्तिगाथया नमस्कारदाने पात्रापात्र विचारणा कर्त्तव्या ।
१३० सामाण्णेणंतिगाथया सामान्यतो योग्यस्य लक्षणं । १३१ बुग्गाहिओत्तिगाथया नमस्कारश्रावणेऽप्ययोग्यस्य लक्षणम् ।
१३३ जंणमित्यादिगाथाद्विकेनायोग्यस्य नमस्कारश्रावणे प्रतिसमयमनंतसंसारवृद्धिः शृण्वतोऽपीति तत्र युक्तिश्च । १३४ परमेसरुत्ति गाथया दृष्टांतः ।
१३५ पुच्छितोति गाथया नमस्कार श्रावणेऽपि दुर्ध्यानाविकरणे अपायमाह ।
१३८ एवं कुवक्खवग्गोत्तिगाथात्रिकेण कुपाक्षिकस्य नमस्कारश्रवणे महाकर्म्मबंध इति दर्शनम् ।
१३९ इअ पुण्णिमेतिगाथया राकामते मूलमुत्सूत्रत्रिकं दर्शितमित्युपसंहारः ।
१४१ सेसमितिगाथाद्विकेनातिदेशः खरतरेण सह शेषोत्सूत्रेषु । इति ३ पणिमीयकमतनिराकरणविश्रामबीजकम्
For Personal and Private Use Only
NOONGHONEYONGOING ONIONGO
बीजकं
॥३१५॥
www.jainelibrary.org