________________
श्रीप्रवचनपरीक्षा ॥३१०॥
HOGIGHONGKONGOSHOOHORG
पकाः कथं ऋषभादिशब्दवाच्याः कथं वा तीर्थाभिम-
तेभ्यो भिन्ना इति विचारः। l७७ सिद्धाविअत्तिगाथया सिद्धादयोऽपि तेषां मिन्ना एवेति
विचारः। ८३ निअनिअ इत्यादिगाथाषट्केन कुपाक्षिकाणां सिद्धांतो
मिन्नभिन्न एव, तत्र युक्तिश्च । 1 ८७ नणु तेसिमित्यादिगाथाचतुष्केण तेषामाचार्यादयो मिन्नाः
प्रत्यक्षाः, परं कथमहत्सिद्धा अपीति पूर्वपक्षरचना। WI८८ तेसुवित्ति गाथया लुपकवर्जानां कुश्रद्धानरूपश्चक्षूरो
गोऽसाध्यः। ८९ लुपकेति गाथया लुंपकस्य तथारोगो द्विविधः-साध्यो
ऽसाध्यश्च । ९४ समुसरणे इत्यादिगाथापंचकेन साध्यस लुंपकचक्षुरो
गस्यांजनम् ।
९५ तेसिमितिगाथयाउंजनक्षेपे शलाका। ९६ एएणत्तिगाथया उक्तांजनप्रक्षेपेऽपि रोगसदभावेऽपर
प्रकारोऽसाध्य एव । ९७ एवं सुत्तित्तिगाथया तीर्थस्य तीर्थाभासस्य च विचारा
भ्यासः कर्त्तव्य इत्युपसंहारः। ९८ एवं तित्थत्तिगाथया उक्ताभ्यासस्य फलमाह । १०१ एवं कुपक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः।
इति १ तीर्थव्यवस्थापनाविश्रामबीजकम्
जिशालाGHOGONOHOROHOUGH
अथ दिगंबरमतनिराकारणविश्रामबीजकम् २ अह पगयमित्यादिगाथाद्विकेन सर्चकुपाक्षिकसाधारण
लक्षणम् । ३ तत्थ येतिगाथया दिगंबरमतमूलप्ररूपणाया उद्देशः। ४ तस्सुप्पत्तित्ति गाथया तस्योत्पत्तिकालो बहिर्निग्गर्मन
॥३०॥
In Education
For Personal and Private Use Only
Hw.jainelibrary.org