SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥३१०॥ HOGIGHONGKONGOSHOOHORG पकाः कथं ऋषभादिशब्दवाच्याः कथं वा तीर्थाभिम- तेभ्यो भिन्ना इति विचारः। l७७ सिद्धाविअत्तिगाथया सिद्धादयोऽपि तेषां मिन्ना एवेति विचारः। ८३ निअनिअ इत्यादिगाथाषट्केन कुपाक्षिकाणां सिद्धांतो मिन्नभिन्न एव, तत्र युक्तिश्च । 1 ८७ नणु तेसिमित्यादिगाथाचतुष्केण तेषामाचार्यादयो मिन्नाः प्रत्यक्षाः, परं कथमहत्सिद्धा अपीति पूर्वपक्षरचना। WI८८ तेसुवित्ति गाथया लुपकवर्जानां कुश्रद्धानरूपश्चक्षूरो गोऽसाध्यः। ८९ लुपकेति गाथया लुंपकस्य तथारोगो द्विविधः-साध्यो ऽसाध्यश्च । ९४ समुसरणे इत्यादिगाथापंचकेन साध्यस लुंपकचक्षुरो गस्यांजनम् । ९५ तेसिमितिगाथयाउंजनक्षेपे शलाका। ९६ एएणत्तिगाथया उक्तांजनप्रक्षेपेऽपि रोगसदभावेऽपर प्रकारोऽसाध्य एव । ९७ एवं सुत्तित्तिगाथया तीर्थस्य तीर्थाभासस्य च विचारा भ्यासः कर्त्तव्य इत्युपसंहारः। ९८ एवं तित्थत्तिगाथया उक्ताभ्यासस्य फलमाह । १०१ एवं कुपक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। इति १ तीर्थव्यवस्थापनाविश्रामबीजकम् जिशालाGHOGONOHOROHOUGH अथ दिगंबरमतनिराकारणविश्रामबीजकम् २ अह पगयमित्यादिगाथाद्विकेन सर्चकुपाक्षिकसाधारण लक्षणम् । ३ तत्थ येतिगाथया दिगंबरमतमूलप्ररूपणाया उद्देशः। ४ तस्सुप्पत्तित्ति गाथया तस्योत्पत्तिकालो बहिर्निग्गर्मन ॥३०॥ In Education For Personal and Private Use Only Hw.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy