________________
भीप्रवचनपरीक्षा ॥३०९॥
HOTOSHOGIOUGHOROHOROROLOKलाल
४९ पायं कुवक्खत्तिगाथया कुपाक्षिकालापस्य साधारणव- । ५. सोहम्मत्तिगाथया राकादयः सुधर्मापत्यानि न स्युः।
रूपं, तत्स्वरूपं दायितुं भवतां पुस्तकं सिद्धांत उत परंपरा । ६१ पंचपरमेष्टि इत्यादिगाथार्धकेन पुस्तकसिद्धांतवादिनां
सिद्धांत इति कुपाक्षिकान् प्रति विकल्पद्वयोद्भावनम् । यन्न संभवति तदाह। ५१ पुत्थयेत्यादिगाथाद्विकेन पुस्तकसिद्धांते वज्रदृष्टान्तः । ६२ ववहारिअस्सत्तिगाथया परंपराशून्यपुस्तकसिद्धांतेन सा५३ 'घेणू वाविति गाथया पाठरूप एकोऽपि सिद्धांतो धेनु- ध्वाद्याचारप्रवृत्तिर्न भवत्येव ।
दृष्टान्तेन भविष्यतां तीर्थाभासस्य च क्रमेण शुभमशुभं ६३ अनागमेत्तिगाथया आत्मागमादीनां स्वरूपम् ।। च फलं विधत्ते।
६५ सूरिपरंपरेत्यादिगाथाद्विकेन आत्मागमादीनां मध्ये ५४ घेणू सुत्तमितिगाथया दृष्टांतदा तिकयोजना।
भवतां किं नामागम इति प्रश्ने कुपाक्षिकोऽव्यक्तमेव ५५ एवमितिगाथया प्रथमविकल्पक्षणोपसंहारः।
सिद्धांतं ब्रूत इति विचारः।। ५६ तेणं परंपरतिगाथया कुपाक्षिकानिष्टस्य परंपरागमस्य ६६ जह आगमोत्तिगाथया कुपाक्षिकाणां · सिद्धांतवचनसमर्थनं च।
कृतीर्थकरादयोऽप्यव्यक्ता एव । ५७ छिन्ने जावित्तिगाथया तीर्थाभासस्य मूलं न ऋष- | ६८ उसभाइ इत्यादिगाथाद्विकेन ऋषभादयोऽपि तन्मते भादयः, किन्तु तदादिकर्तारः सहस्रमल्लादयः।
कीदृशा इत्यादि। ५८ तेसुवित्तिगाथया राकादिनवकस प्रासंगिकभणनम् ।। ७६ सम्वेहिं सद्देहिं इत्यादिगाथाऽष्टकेन कुपाक्षिकमार्गप्ररू
HORSCOHOROHOOHOROHOROHOTOHOROS
॥३०॥
For Pea
nd Private Use Only