________________
श्रीप्रवचनपरीक्षा ॥३१.१॥
बीजक
GROUGROSHOPOROUSHIOGG
निमित्तं च। ५ तम्मयेतिगाथया वस्त्राभावप्ररूपणायां तस्याकूतम् । ६ देहाहारेतिगाथया दिगम्बराकूतस्य तिरस्कारः,एतवृत्ती
च जिनानुपदिष्टत्वमित्यादिविकल्पनवकोद्भावनादिना पूर्वपक्षसिद्धांतरचनाविचारः। ७ सीसो गुरुत्ति गाथया तीर्थकृतशिष्यस्तीर्थकरानकारी
भवतीति दिगम्बराकूताविष्करणं । ९ 'नेवं जुत्त'मित्यादिगाथाद्विकेन दिगंबराभिप्रायनिराक
रणयुक्तिः । १० अरिहंतेत्यादिगाथया गुरुशिष्ययोः सादृश्ये सादृश्याभावे
च हेतुमाह। ११ तेणमितिगाथया तीर्थकृतः साधोश्च स्वरूपम्। . १२ जइ जिणेतिगाथया तीर्थकृदनुकरणे छद्मस्थेन धर्मो
पदेशादि परिहरणीयं स्यादिति ।
१३ जइ जिणेतिगाथया महतामुपदेश एव श्रेयान् , न धुन
रुपदेशबाह्यं तदनुकरणमपि । १६ उवएसोत्ति इत्यादिगाथाद्विकेन जिनोपदेशः। १६ विज्जुवएसत्तिगाथया उपदेशे दृष्टान्तः । १७ एवमितिगाथया दाष्टौतिकयोजना। १८ उवगरणेतिगाथया वस्त्राद्यभावे दोषमाह । ४२ इत्थीमुत्तिअभावे इत्यादिगाथानां चतुर्विंशत्या दिगंब
राशयोद्भावनपुरस्सरं स्त्रीमुक्तिव्यवस्थापना। ५३ जं केवली न भुंजइ इत्यादिगाथैकादशकेन केवलिभुक्ति
व्यवस्थापना। ५४ सिवभूइत्तिगाथया दिगंबरमतवृद्धिनिदानम् । ६३ तं मिच्छा जं पच्छा इत्यादिगाथानवकेन दिगंबरेभ्यः
श्वेताम्बरा निर्गता उत श्वेताम्बरेभ्यो दिगंबरा इति संशये निर्णयकरणविचारः।
॥३१॥
in Education intet
For Personal and Private Use Only
www.jainelibrary.org