________________
श्रीप्रवचन
परीक्षा ११ विश्रामे ॥३०२॥
HDKONNOHONGKONGKONKOSHONA
| पोदयेन पुनरप्यच्छिन्नतीर्थस्याशातको महापापभाग संपन्न इति गाथार्थः॥६६॥ अथोपधानादिप्ररूपणेऽतिदेशमाह
पाशविश्रातत्थुवहाणपइट्ठा परूविआ पुषिणमीअवीसामे । वासस्सवि निक्खेवं कासी वीरो गणहराणं ॥६६॥ | मोपसंहारः
तत्रोपधानप्रतिष्ठे प्ररूपिते पौणिमीयकविश्रामेऽतस्ततो ज्ञेये, उपलक्षणात पंचमीपर्युषणापूर्णिमाचतुर्मासकाद्यपि प्ररूपितं तु पौर्णमीयकांचलीकमतविश्रामोक्तयुक्त्या तिरस्करणीयं, वासस्य निक्षेपं वीरः-श्रीमहावीर एव गणधराणां-गौतमादीनां मस्तकेषु अका-| पीत् , एतच्च श्रीआवश्यकनियुक्तिवृत्तिचूयॉर्विशेषावश्यकवृत्तौ च स्फुटमेवेति गाथार्थः॥६६॥ अथाधिकारोपसंहारमाह| एवं कुपक्खकोसिअसहस्सकिरणमि उदयमावण्णे। चकखुप्पहावरहिओ दसमुत्तो पासचंदुत्ति ॥१७॥ ___एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'चक्र'त्ति चक्षुः-स्वकीयं लोचनं तस्य यः प्रभावो-महिमा नीलादिरूपग्रहणशक्तिस्तेन रहितो-विकलो दशमः-उद्दिष्टेसु दशसु कुपाक्षिकेषु अंत्य एषः संप्रत्यपि विद्यमानः पाशचन्द्रः-पाशचन्द्रनामा 'इतीति ग्रंथसमाप्तौ कथित इति बोध्यं । अयं भावः-उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुःप्रभावरहितो | भवति, अयं जगत्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासते, यदाह श्रीसिद्धसेन दिवाकरः-"सद्धर्मवीज
वपनानघकौशलस्य, यल्लोकबांधव! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः॥१॥" | इति, तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपाक्षिकाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषः पाशचन्द्रो निजचक्षुःकुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति-तस्य स्वमतिविकल्पिता: कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टिर्भवति, एवंविधः15 |पाशचंद्रो दशम उक्त:-कथित इति गाथार्थः ॥६७।। अथायं पाशचंद्रः कसिन् संवत्सरे कसिंश्च गुरौ विद्यमाने सति भणित इति
॥३०॥
FORCHOROPOROGROLOGRONOTI
Jain Education
in
For Personal and Private Use Only
www.jainelibrary.org