SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥३०२॥ HDKONNOHONGKONGKONKOSHONA | पोदयेन पुनरप्यच्छिन्नतीर्थस्याशातको महापापभाग संपन्न इति गाथार्थः॥६६॥ अथोपधानादिप्ररूपणेऽतिदेशमाह पाशविश्रातत्थुवहाणपइट्ठा परूविआ पुषिणमीअवीसामे । वासस्सवि निक्खेवं कासी वीरो गणहराणं ॥६६॥ | मोपसंहारः तत्रोपधानप्रतिष्ठे प्ररूपिते पौणिमीयकविश्रामेऽतस्ततो ज्ञेये, उपलक्षणात पंचमीपर्युषणापूर्णिमाचतुर्मासकाद्यपि प्ररूपितं तु पौर्णमीयकांचलीकमतविश्रामोक्तयुक्त्या तिरस्करणीयं, वासस्य निक्षेपं वीरः-श्रीमहावीर एव गणधराणां-गौतमादीनां मस्तकेषु अका-| पीत् , एतच्च श्रीआवश्यकनियुक्तिवृत्तिचूयॉर्विशेषावश्यकवृत्तौ च स्फुटमेवेति गाथार्थः॥६६॥ अथाधिकारोपसंहारमाह| एवं कुपक्खकोसिअसहस्सकिरणमि उदयमावण्णे। चकखुप्पहावरहिओ दसमुत्तो पासचंदुत्ति ॥१७॥ ___एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'चक्र'त्ति चक्षुः-स्वकीयं लोचनं तस्य यः प्रभावो-महिमा नीलादिरूपग्रहणशक्तिस्तेन रहितो-विकलो दशमः-उद्दिष्टेसु दशसु कुपाक्षिकेषु अंत्य एषः संप्रत्यपि विद्यमानः पाशचन्द्रः-पाशचन्द्रनामा 'इतीति ग्रंथसमाप्तौ कथित इति बोध्यं । अयं भावः-उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुःप्रभावरहितो | भवति, अयं जगत्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासते, यदाह श्रीसिद्धसेन दिवाकरः-"सद्धर्मवीज वपनानघकौशलस्य, यल्लोकबांधव! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः॥१॥" | इति, तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपाक्षिकाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषः पाशचन्द्रो निजचक्षुःकुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति-तस्य स्वमतिविकल्पिता: कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टिर्भवति, एवंविधः15 |पाशचंद्रो दशम उक्त:-कथित इति गाथार्थः ॥६७।। अथायं पाशचंद्रः कसिन् संवत्सरे कसिंश्च गुरौ विद्यमाने सति भणित इति ॥३०॥ FORCHOROPOROGROLOGRONOTI Jain Education in For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy