________________
श्रीप्रवचन
परीक्षा ११ विश्रामे ॥२९२॥
त्वेनोक्ताऽपि निद्रा प्रमादो न भवति तीर्थकदाज्ञावर्तिनामिति गाथार्थः॥४३॥ अथ गाथात्रयेण पाशमते मृलोपदेशं पयितुं निद्राया। प्रथमगाथया तदभिप्रायमाह
प्रमादा
प्रमादते जं पूआइऽवसाणे आरंभालोअणं पुढो भणिअं। कूवाहरणासंगइमुम्भाविअ भंतचित्तेणं ॥४४॥ |तं ता हविज सम्म खाए कृमि अवरकूवजलं । तिण्हाइनासहेऊ वुत्तं जइ हुन जिणसमए ॥४५॥ तन्नो कत्थवि भणिअंभणि पुण खणिअकृवसलिलेणं । सुहभागी सव्वजणो अप्पा अण्णोऽवि बहुजीवी॥४६॥
यद्यारंभः पृथग् नालोच्यते तर्हि द्रव्यस्तवे कूपोदाहरणस्य संगतिनं भवेदित्येवं भ्रांतचित्तेन पाशेन मूर्खजनेभ्यः कूपोदाहरणासंगतिमुद्भाव्य पूजाद्यवसाने आरंभालोचनं पृथक् भणितमिति पाशाशय इति गाथार्थः॥४४॥ अथ पाशोक्तं यथालिंगितानिष्टापादनतर्केण दूषयितुं गाथामाह-तत् पाशोक्तं 'ता' तर्हि सम्यग् भवेत् यदि खाते कूपेऽपरकूपजलं तृष्णाविनाशहेतुतया | जिनसमये भणितं भवेत् , तत् खनिकर्मकर्तुः पुंस इति अर्थात् बोध्यं, अयं भावः-स्वयं खातकूपजलेन निजतृष्णाद्युपशांतिर्न | स्यात् ,किंत्वपरकूपजलेनैवेति यद्युक्तं स्यात् तर्हि पूजाद्यवसाने पाशकल्पितेर्यापथिकी सम्यग् स्यादिति व्याख्ययाऽनिष्टाऽपादनं कृतमिति | गाथार्थः ॥४५॥ अथ व्यतिरेकेण निगमनमाह-खनिकर्तुरपरकूपजलेन तृषाधुपशान्तिर्नान्येन जलेनेत्यादि क्वापि शाखे न भणितं, प्रत्यक्षेण दृष्टे वस्तुनि शास्त्रस्याप्यप्रवृत्तेः, प्रत्यक्षप्रमाणस्य बलवत्वात् , भणितं पुनः खातकूपसलिलेनात्मा-खनिकर्ताऽन्योऽपि-तद्व्यतिरिक्तोऽपि बहुजीवी-दीर्घायुः सर्वजनसुखभागीति, अयं भावः-पूजाकर्तुः कथंचित् कुसुमादिविराधना द्रव्यतो भवति तज्ज-15
॥२९२॥ न्यं कर्माप्यल्पस्थितिकमल्पं च स्यात् , परं तादृशं कर्म पूजां कुर्वत एव तद्ध्यानजलेन प्राचीनाशुभकर्मसंतत्या सममेव विलयं
SHORONGROUGHODKOSHONGKONGRE
Jan Education International
For Personal and Private Use Only