________________
निद्रायाः प्रमादा. प्रमादते
भीप्रवचन- भगवतीशतक.१ उ.२ "कहण्णं भंते! समणाणं निग्गंथाणं किरिआ कजति ?, मंडिअपुत्ता! पमायपच्चया जोगनिमित्तं
परीक्षा |च, एवं खलु समणाणं निग्गंथाणं किरिआ कजति, जीवे णं भंते ! सया समितं एअति वेअति चलति फंदति घट्टति खुम्भति ११ विश्रामे
allउदीरति तं तं भावं परिणमति, हंता मंडिअपुत्ता! जीवे णं सया समितं एजति जाव तं तं भावं परिणमति, जावं च णं से जीवे सया ॥२९॥
समितं जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिआ भवति ?, णो इणढे समढे, से केणटेणं भंते! एवं बुच्चइ जावं च जाणं से जीवे सया समितं जाव अंते अंतकिरिआन भवति ?, मंडिअपुत्ता जावं च णं से जीवे सता समितं जाव परिणमति तावं च
से जीवे आरभति सारंभति समारभति आरंभे वट्टति सारंभे वट्टति समारंभे वट्टति आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टभाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूआणं जीवाणं सत्ताणं दुक्खावणाए सोआवणाए जूरावणाए तिप्पावणयाए पिट्टावणाए परितावणाए वट्टति, से तेणटेणं मंडिअपुत्ता ! एवं वुच्चति जावं च णं से जीवे सता समितं एअति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिआ न भवति"त्ति श्रीभग० श० १ उ०२, एतद्वृत्त्येकदेशो-यथा 'अथ क्रियामेव
स्वामिभावतो निरुपयन्नाह-'अस्थि णमित्यादि अस्त्ययं पक्षो यदुत 'क्रियते' क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्प्रयुक्तकायIS क्रियाजन्म कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म, क्रियाधिकारादिदमाह-'जीवे णमित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ
ग्राह्यः, अयोगस्यैजनादेरसंभवात् ,सदा-नित्यं 'समिति सप्रमाणं 'एअईत्ति एजति-कंपते 'एज कंपने' इति वचनात् 'वेअतित्ति व्येजति-विविधं कंपते, 'चलईत्ति स्थानांतरं गच्छति, 'फंदईत्ति स्पंदते-किंचिच्चलति 'स्पदि किंचिच्चलने' इति वचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये 'घट्टईत्ति सदिक्षु चलति, पदार्थान्तरं वा स्पृशति, 'खुम्भइ'त्ति क्षुभ्यति-पृथिवीं
DOHONORONSHOESHOTSABDASHISH
MISHONGKOLHOROUGHOUGHOS
२९०॥
Jan E
ritematon
For Personal and Private Use Only