SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ।।२.८९ ।। Jain Educationa OOKD दनाया विषयीकार्य, यदागमः - 'नो खलु मे कप्पे अगणिकार्य उज्जालित्तए वेत्यादि यावत् तं च मिक्खू पडिलेहाए आगमित्ता आणविखा अणासेवणाए 'त्ति इति श्रीआचा० विमोक्षाध्ययने उ० ६, एतद्वृत्त्येकदेशो यथा 'तच्च ज्वालनातापनादिकं मिक्षुः प्रत्युपेक्ष्य- विचार्य स्वसंमत्या अपरव्याकरणेनान्येषां वातिके श्रुत्वा अवगम्य गृहपतिमाज्ञापयेत् प्रतिबोधयेत्, कया ? - अनासेवनया, यथा एतन्ममायुक्तमासेवितुं भवता तु पुनः साधुभक्त्यनुकंपाभ्यां पुण्यप्राग्भारो पार्जनमकारी "ति श्रीआचारांगवृत्ताविति गाथार्थः ॥ ४२ ॥ अथ दृष्टान्तगाथामाह अप्पञ्चकखाणकिरिआ वयभावेऽवि अ न देसविरईणं । नारंभकिरिआरंभे पवट्टमाणाण सुमुणीणं ||४३|| देशविरतीनां श्रावकाणां तदभावेऽपि - क्वचित् एकादशाविरतीरधिकृत्य प्रत्याख्यानाभावेऽपि चाप्रत्याख्यानक्रिया न भवति 'तत्थ णं जे ते संजयासंजया तेसि णं आदिमाउ तिन्नि किरिआउ कअंति' इति श्रीभगवत्यां श० १ उ०२, अत्र आरंभिकी पारिग्रहिकी मायाप्रत्ययिकी अप्रत्याख्यानिकी मिथ्यादर्शनप्रत्ययिकी चेति पंचक्रियाणां मध्ये आदिमास्तिस्रः क्रियाः आरंभिकी पारिग्रहिकी मायाप्रत्ययिकी चेति, तत्रैकादशानामविरतीनामप्रत्याख्यानेऽप्य प्रत्याख्यानकीक्रियायाः अनुदयो भणितः, तथा चः पुनरर्थे वा सुमुनीनां - शोभना मुनयः सुमुनयः - सुसाधवस्तेषां अप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानकं यावदारंभप्रवर्त्तमानानामप्यारंभिकी क्रिया न भवति, यदागमः- “ तत्थ णं जे ते अप्पमत्तसंजया तेसि णं एगा मायावत्तिआ किरिआ कजति "त्ति श्रीभगवती श० १ ० २, ते सर्व्वेऽप्यारंभे प्रवर्त्तते, यदागमः - "अत्थि णं भंते! समणाणं निग्गंथाणं किरिआ कति ?, हंता" ये तु वीतरागसंयतास्तेषामेकाऽपि क्रिया न स्यात्, यदागमः - " तत्थ णं जे ते वीतरायसंयता ते णं अकिरिआ " इति श्री For Personal and Private Use Only ORGONGR निद्रायाः प्रमादा प्रमादते ||२८९ ॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy