________________
श्रीप्रवचन
परीक्षा ११ विश्रामे ॥२८॥
निद्राया प्रमादाप्रमादते
PROGROLOGHOSHान
निहाविअ थीणद्धी तिगं कसाया य सव्वघायकरा। इंदिअअत्था रोगबोसंविसया पमाउत्ति ॥४०॥ मिच्छादिट्ठीणं पुण सम्वेऽवि अ सव्वहा पमाउत्ति। सद्दिट्ठीणमणाणा जिणस्स एसो अ परमत्थो ॥४॥
निद्रापि स्त्यानचित्रिकं, अपिशब्दस्य सर्वत्रामिसंबंधात् कषाया अपि सर्वघातकराः, ते चानंतानुबंध्यादयो द्वादश, यदुक्तं| "बारसाइमकसाया मिच्छंति सव्वघाई" इति, संज्वलनास्तु देशघातका इति, इन्द्रियार्था अपि शब्दादयो रागद्वेषविषयाः मकारोडलाक्षणिकः, प्रमादो. न पुनर्ज्ञानादिहेतवोऽपीति, मिथ्यादृष्टीनां पुनः सर्वेऽपि च निद्रापंचकं षोडशापि कपायाः शब्दादयोख्रश्च सर्वथा-सर्वप्रकारेण प्रमादो, नरकादिहेतुत्वात् , सदृष्टीनां सम्यग्दृष्टीनां जिनस्थानाज्ञा-तीर्थकराज्ञाव्यतिरिक्तं सर्वमपि प्रमादः | एष च परमार्थो-वस्तुगतिरिति गाथार्थः॥४०-४१॥ अथ किं संपनमित्याह
तेणं दव्वपवित्ती अपवित्ती वा पमाणमपमाणं । आरंभाईस दिठ्ठा दिद्विपहाणेहिं जिणसमए ॥४२॥
येन कारणेन प्रागुक्तः परमार्थस्तेन कारणेन द्रव्यतः प्रवृत्तिरप्रवृत्ति प्रमाणमप्रमाणं, वेत्यत्रापि संबध्यते, प्रमाणं वा अप्रमाणं वा, क्वचिदित्यध्याहार्यमधिकारविशेपे, जिनसमये-भगवत्यादिसिद्धांते दृष्टा, कैः १-दृष्टिप्रधानैः-सम्यग्दृष्टिमिरिति, अत एव 'एगं पायं जले किच्चा एगं पायं थले किच्चे'त्यागमोक्तविधिना नद्युत्तारः साधूनां जिनाज्ञैव, विहाराद्यवश्यकर्त्तव्येऽनन्यगत्या द्रव्यत | आरंभस्याकिंचिकरत्वात् , एतेन 'यत्र स्वल्पोऽप्यारंभस्तत्र तद्विपयकः साधूनामुपदेशादिर्न स्यादिति निरस्त, आस्तामन्यत् , यदि शीतोपद्रवनिवारणार्थ साधुमुद्दिश्य कृतमप्यग्निप्रज्वालनमवगम्य स्वस्याकल्प्यतामुद्भाव्य तत्कर्तुर्धर्मश्रद्धावृद्ध्यर्थ साधुनाऽप्यनुमो
२
८
Jan Education Intebon
For Personal and Private Use Only
www.by Ora