SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥२८॥ निद्राया प्रमादाप्रमादते PROGROLOGHOSHान निहाविअ थीणद्धी तिगं कसाया य सव्वघायकरा। इंदिअअत्था रोगबोसंविसया पमाउत्ति ॥४०॥ मिच्छादिट्ठीणं पुण सम्वेऽवि अ सव्वहा पमाउत्ति। सद्दिट्ठीणमणाणा जिणस्स एसो अ परमत्थो ॥४॥ निद्रापि स्त्यानचित्रिकं, अपिशब्दस्य सर्वत्रामिसंबंधात् कषाया अपि सर्वघातकराः, ते चानंतानुबंध्यादयो द्वादश, यदुक्तं| "बारसाइमकसाया मिच्छंति सव्वघाई" इति, संज्वलनास्तु देशघातका इति, इन्द्रियार्था अपि शब्दादयो रागद्वेषविषयाः मकारोडलाक्षणिकः, प्रमादो. न पुनर्ज्ञानादिहेतवोऽपीति, मिथ्यादृष्टीनां पुनः सर्वेऽपि च निद्रापंचकं षोडशापि कपायाः शब्दादयोख्रश्च सर्वथा-सर्वप्रकारेण प्रमादो, नरकादिहेतुत्वात् , सदृष्टीनां सम्यग्दृष्टीनां जिनस्थानाज्ञा-तीर्थकराज्ञाव्यतिरिक्तं सर्वमपि प्रमादः | एष च परमार्थो-वस्तुगतिरिति गाथार्थः॥४०-४१॥ अथ किं संपनमित्याह तेणं दव्वपवित्ती अपवित्ती वा पमाणमपमाणं । आरंभाईस दिठ्ठा दिद्विपहाणेहिं जिणसमए ॥४२॥ येन कारणेन प्रागुक्तः परमार्थस्तेन कारणेन द्रव्यतः प्रवृत्तिरप्रवृत्ति प्रमाणमप्रमाणं, वेत्यत्रापि संबध्यते, प्रमाणं वा अप्रमाणं वा, क्वचिदित्यध्याहार्यमधिकारविशेपे, जिनसमये-भगवत्यादिसिद्धांते दृष्टा, कैः १-दृष्टिप्रधानैः-सम्यग्दृष्टिमिरिति, अत एव 'एगं पायं जले किच्चा एगं पायं थले किच्चे'त्यागमोक्तविधिना नद्युत्तारः साधूनां जिनाज्ञैव, विहाराद्यवश्यकर्त्तव्येऽनन्यगत्या द्रव्यत | आरंभस्याकिंचिकरत्वात् , एतेन 'यत्र स्वल्पोऽप्यारंभस्तत्र तद्विपयकः साधूनामुपदेशादिर्न स्यादिति निरस्त, आस्तामन्यत् , यदि शीतोपद्रवनिवारणार्थ साधुमुद्दिश्य कृतमप्यग्निप्रज्वालनमवगम्य स्वस्याकल्प्यतामुद्भाव्य तत्कर्तुर्धर्मश्रद्धावृद्ध्यर्थ साधुनाऽप्यनुमो २ ८ Jan Education Intebon For Personal and Private Use Only www.by Ora
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy