________________
श्रीप्रवचनपरीक्षा ११ विश्रामे
॥२८७॥
D&T/DIG!0%F}O?F÷0%THONGKONG
क्ष्यन्ते तजन्यफलाभावात् एवं निद्राऽपि संयमपालनहेतुरुपकरणमिव न प्रमाद इति गाथार्थः ।। ३६ ।। अथ प्रकारान्तरेणापि तथाऽऽहअहवा जह असणाई संजमहेउ मुणिदेहरकखठ्ठा । भणिअं तहेव निद्दा अण्णह दोण्हंपि नो आणा ||३७|| अथवेति प्रकारांतरद्योतने, अशनादिः संयमहेतुमुनिदेहरक्षार्थं - संयमस्य हेतुर्यो मुनिदेह :- साधुशरीरं तस्य रक्षार्थ, भणितं जिनैरितिगम्यं तथैव निद्रा अशनादिवत् साधूनां निद्रापि शरीररक्षार्थमेव, एवमपि यदि निद्रा आज्ञा न भवेत् तर्हि द्वयोरपि आज्ञा न भवेत्, न चेष्टापत्तिः, 'अहो जिणेहिं असावजा वित्ती साहूण देसिआ । मुकूखसाहण हेउस्स, साहुदेहस्स धारण || || ति | प्रवचनबाधा स्यादिति गाथार्थः ||३७|| अथ साधूनां निद्रा प्रमादोऽपि भवति तथा दृष्टान्तयति
जह आणाए रहिओ भुंजंतो असणपाणमाईणि । भणिओ मुणी पमाई तह निद्द पगामपडिसेवी ||३८|| यथा आज्ञया रहितोऽशनादीनि - अशनपानखादिमखादिमवस्त्र पात्रादीनि भुंजानो मुनिः प्रमादी- पापश्रमणो भण्यते तथा निद्रां प्रकामसेवी - दिवा रात्रौ वा यथासुखं खापशीलः प्रमादी स्यात्, यदागमः - 'जे केई पव्वइए निद्दासीले पगामसो भुच्चा । पिचा सुहं सुअई, पावसमणुति बुच्चति ॥ १ ॥ त्ति श्रीउत्तरा० इति गाथार्थः || ३८ | | अथोत्सर्गे निद्रास्वरूपे निरूपितेऽपवादेन निद्रा कथं भवतीत्याहअववाए पुण थेरा दिवावि कुव्वंति तित्थगरआणा । सा चैव य सुगुरूणं आणा खलु णाणमाईणि ॥ ३९ ॥ अपवादे पुनः स्थविरकल्पिकाः दिवाऽपि - दिवसेऽपि, न केवलं रात्रावेवेत्यपिशब्दार्थः, कुर्व्वन्ति साधव इति गम्यं, किंभूता सा निद्रा १तीर्थकराज्ञा, तीर्थकृदाज्ञारूपेत्यर्थः 'सा चैव य'त्ति सैव च निद्रा सुगुरूणां सुधर्मादीनामपि आज्ञा खलुर्निश्वये आज्ञैव, ज्ञानादीनि, गुरुपारतन्त्र्यं हि ज्ञानदर्शनचारित्राणीति वचनादिति गाथार्थः || ३९ || अथ गाथाद्वयेन प्रमादाप्रमादयोः पारमार्थिकं खरूपमाह
Jain Education International
For Personal and Private Use Only
HONORS
HOROHONGKONGHO
निद्रायाः प्रमादाप्रमादते
॥२८७॥
www.jainelibrary.org