SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२८६॥ DIGHOSITHOUGH कापि नोक्तं, ततः पाशस्यैव पाशकल्पं, जिनकल्पिकस्य तु वृषभयतितुल्यता परमुत्सर्गत एवेति गाथार्थः ।। अथ जिनाज्ञया निद्रा प्रमादो न भवतीति दर्शनाय दृष्टान्तदाष्टतिकरचनामाह जह थेराण जिणाण य परिग्गहो नेव वत्थपत्ताई । तह निद्दाऽवि पमाओ नाणाए दोऽवि चरणट्ठा ||३६|| यथा स्थविराणां–स्थविरकल्पिकानां जिनानां - जिनकल्पिकानां वस्त्रपात्रादिः - स्थविरकल्पिकानां जघन्यतोऽपि चतुर्दशोपकरणानि जिनकल्पिकानां तु उत्कर्षतोऽपि द्वादशोपकरणानि परिग्रहो नैव स्यात् - न भवत्येव, तथा तेन प्रकारेण निद्रा अपि आज्ञयाजिनाज्ञया प्रमादो न भवति, तत्र हेतुमाह-यतो द्वे अपि-उपकरणनिद्रे अपि चरणार्थं - चारित्राराधनार्थं, ननु निद्रायाः प्रमादत्वं तु भण्यते एव, तत्कथं निद्रा प्रभादो न भवतीति चेत् सत्यं, स्वरूपेण प्रमादत्वेऽपि स्थानकविशेषमासाद्य तथा व्यपदेशासंभवात्, अन्यथा शब्दादयो विषयाः क्रोधादयश्च कषायाः प्रमादत्वेन भणिताः तथा च तद्वतां प्रमादित्वभणने सप्तमादिदशमपर्यन्तगुण| स्थानकवर्त्तिनां साधूनामप्रमतताव्यपदेशो व्यर्थ एवाऽऽपद्येत. दशमगुणस्थानकं यावत् कषायोदयात्, शब्दादीनां च विषयाणां कामभोगरूपतया प्रवचने प्रतीतत्वात्, प्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानपर्यन्तं यथासंभवं कामित्वभोगित्वव्यपदेशापच्या महदसामंजस्य मापद्येत, केवलिनामपि रसादीनां भोगानामुदयात्, ननु तेषां रागद्वेषाभावात् सत्यपि रसादिभोगित्वं न भव्यते इति चेत् चिरं जीव, एवमप्रमत्तादिसाधूनामपि न भोगित्वं न वा कामित्वं कुतो निद्राप्रमादवत्त्वमपि, अत एव आगमे 'जे आसवा ते परिसवे' त्यादि भणितं, तथा क्रोधादयोऽपि स्थानकविषयाश्रिता निर्जराहेतवोऽपि भणिताः, यदागमः- “अरिहंतेसु अ रागो रागो साहूसु बंभचारीसु । एस पसत्थो रागो अज्ज सरागाण साहूण ॥१॥" मित्यादि, एवं यथा विषयकपायाः सन्तोऽपि साधूनां न विव Jain Educationa International For Personal and Private Use Only GOING DODGHOONGHOGY I निद्रायाः प्रमादा प्रमादते ॥२८६॥ ww.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy