SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रुतदेवता. दिस्तुति सिद्धिः श्रीप्रवचन-12न पुनस्तीर्थास्पर्शी लुम्पकमतसंबन्धी न वा तीर्थबाह्यो राकारक्तादिरपि, तेषामास्तां तीर्थपूजा, किंतु सिद्धान्तोक्तमार्गानुयायिनो वयपरीक्षा मिति पूत्कुर्वाणा अपि तीर्थबाह्या इमे इत्येवंरूपेण तीर्थतिरस्कारविषया इति नृपानुकृतिकारनटवत् साध्वनुकृतिकरो लुम्पकवेषधरो ८ विश्रामदर्शितः। पुनरपि दृष्टान्तमाह-राया' वत्ति वा-अथवा प्रकारान्तरेण दृष्टान्तो यथा रजःपर्वणि राजेव, यथा रजःपर्वणि राजा, सच ॥२७॥ alवाहनारूढछत्रादिचिह्नवान् परिकरसमन्वितोऽपि नाम्नापि राजेति ख्याति वहमानोराजानुकृतिमान् भवति,परं तत्रानुकृतेर्वाहनमात्रेण साम्येऽपि राज्ञोऽश्वो रजःपर्चराजस्य तु गर्दभः एवं छत्रादिष्वपि भावनीयं, एवं लुम्पकवेषधरोपि तीर्थवार्तिसाधुवेषसाम्यभाग बोध्य इतिगाथार्थः ॥११॥ अथोत्पत्तिव्यतिकरस्योपसंहारमाहहै इअ पडिमारूप्पत्ती उवएसा वेसओ अ दोभेआ। लिहगा तित्थस्सद्धाभासो इअराऽखिलाभासो॥१२॥ Ka इति-अमुना प्रकारेण प्रागुक्तव्यतिकरण 'प्रतिमार्युत्पत्तिः प्रतिमाया-जिनप्रतिमाया अरि:-वैरी प्रतिमारिस्तस्योत्पत्तिः द्विमेदा द्वौ भेदौ यस्याः सा,कुत ?-उपदेशाद्-उपदेशमधिकृत्य,वेषतो-वेषमधिकृत्य,चेति समुच्चये, लुम्पकलेखकादुपदेशमधिकृत्य लुम्पकमतोत्पत्तिः, भाणकाख्याद् वणिजो वेषमधिकृत्य चोत्पत्तिरिति द्विप्रकारा लुम्पकमतोत्पत्तिर्भणितेति बोध्यम् ,उवदेशवेषाभ्यां कार्यभेदमाह-लेखकात्तीर्थस्यार्द्धाभासः-श्रावकश्राविकालक्षणस्तीर्थाभासः समुत्पन्न इत्यर्थः,इतरात्-माणकाख्यवेषधराद् अखिलाभासः पूर्णाभासः-पूर्णतीर्थाभासः समुत्पन्नः, साधुसाध्वीश्रावकश्राविकालक्षणः पूर्णस्तीर्थाभास इतिगाथार्थः ॥१२॥ अथ कालानुभावेन जयदेतत्कुमतं तत्कीदृशं श्रद्धेयमित्याह एअंखलु अच्छेरं तित्थाफासीवि तित्थआभासो जाओ जणविकखाओ जमणंता कालओ भावी ॥१२॥ SHIONORSon: SHONGIONSHOTS ROSROUGHOSROHORG.ORONS ॥२७॥ Jan Econo For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy