SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रुतदेवतादिस्तुतिसिद्धिः श्रीप्रवचन-19 एतत्-लुम्पकमतं खलु-निश्चितमाश्चर्य, किं ?-यत्तीर्थास्पयपि लुम्पकसमुदायस्तीर्थाभासो जातः, तीर्थस्पर्शी हि राकारक्तादिपरीक्षा स्तीर्थाभासो भवति तन्नाश्चर्य, यतस्तीर्थस्य साक्षात्परम्परया वा स्पर्शनावशात्तीर्थक्रियाभ्यासात् तदनुकृतिः संभवति, तद्वशाच्च तदा- ८ विश्रामे | भासत्वमुपपद्यते, परं लुम्पाकमतस्य समुदायो सर्वजनविख्यातस्तीर्थाभासो जातस्तदाश्चर्यम् , आश्चर्यमपि कुत इत्याह-यद्-यस्मात्का॥२८॥ रणादेतादृशमनन्तकालभावीतिगाथार्थः ॥१३॥ अथाश्चर्यखरूपमाह अच्छेरं पुण एवं अस्संभवि संभवेइ जं लोए । कालेण अणंतेणवि जह मरुदेवीह सिद्धत्तं ॥१४॥ आश्चर्य पुनरेवं यल्लोकेऽनन्तेनापि कालेनासंभवि संभवेत् , दृष्टान्तमाह-यथा मरुदेव्याः सिद्धत्वं, मरुदेवी श्रीऋषभजिन|जननी अनादिवनस्पतिभ्य उद्धृत्य सिद्धा तदनन्तकालभावित्वादाश्चर्यमितिवल्लुम्पकमतप्रवृत्तिरप्याश्चर्यमितिगाथार्थः ॥१४॥ अथा श्वर्याणि तु दशैवागमे भणितानि, तेषामाधिक्यं च न युज्यते इति पराशङ्कामपाकर्तुमाहउवसग्गगम्भहरणप्पमुहा अच्छेरगावि दस समए। भणिआ तत्थवि दसपयमुवलकवणपरमिहं भणिअं॥१५॥ 'उपसर्गगर्भहरणप्रमुखा' उपसर्गाः १ गर्भहरणं २ स्त्रीतीर्थ ३ अभाविता पर्षत् ४ कृष्णस्यावरकङ्कागमनं ५ चन्द्रसूर्ययोरवतरणं ६ हरिवंशकुलोत्पत्तिः ७ चमरोत्पातः ८ अष्टशतसिद्धाः ९ असंयतपूजा १० इति, यदागमः-"उवसग्ग १ गम्भहरणं २ | इत्थी तित्थं ३ अभाविआ परिसा ४ । कण्हस्स अवरकंका ५ अवयरणं चंदसूराणं ६॥१॥ हरिवंसकुलुप्पत्ती ७ चमरुप्पाओ अ८] | अहसयसिद्धा ९ । अस्संजयाण पूआ १० दसवि अणंतेण कालेणं ॥२॥(१०-१६७*)(पंच ९२६प्रव. ५८८)इति समये-जैनसिद्धान्ते । दश भणिताः, तत्रापि दशपदमुपलक्षणपरम् , अन्येषामप्याश्चार्याणामिह प्रवचने सूचकं भणितं, यथा-"सत्त पवयणनिण्हगा" इत्यत्र 5 HOROIROOGHOGHOSROLIC GHOSHOOHOPOROOHOROHORORSC in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy