________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥२६॥
त्यादिविधिपुरस्सरं परम्परायातसूरिभिदत्तो, न पुनः खयमुपात्तः, एवंविधो वेषो लुम्पकवेषधरस्य नास्त्यव, यतो रजोहरणोऽपि नाममात्रेण, न पुनः परम्परायातपट्टकनिबद्धफलिकानिषद्याद्वयपरिकलित इत्यादि, तच्च सर्वजनप्रतीतमितिगाथार्थः ॥१०॥ अथ वेषार्द्धं तस्य किं सूचकमस्तीत्याह
सद्धं पुण तित्थाफासस्सवि होइ चिन्धमिह पयडं । जह निवणुगारकलिओ नडो व राया व रयपब्वे ॥ १.१ ॥ वेषार्द्धं पुनः प्रकटमिह—जगति चिह्न, कस्य ? - 'तीर्थास्पर्शस्य' तीर्थस्य - श्रीवीरतीर्थक्रुद्व्यवस्थापिताच्छिन्नसाध्वादिसमुदायलक्षणस्य न विद्यते स्पर्श :- साक्षात्परम्परया वा संबन्धो यस्य स तीर्थास्पर्शस्तस्य, यस्तु साक्षात्परम्परया वा तीर्थस्पर्शी स्यात् तस्यान्यत्मरूपणादिकमन्यथाऽस्तु परं वेषस्तु प्रायः पूर्णो भवति, यथा राकारक्तादीनां, यद्यपि कटिदवरकादिपरित्यागेन कथञ्चिद्भेदस्ती|र्थस्पर्शिनामपि दृश्यते तथापि बाह्यदृशां न तथा प्रतीतिविषयीभवतीति न दोषः, तत्र दृष्टान्तमाह-यथा 'नृपानुकारकलितः' वेषादिना राजचेष्टाकारी नटो-नृत्यकर्त्ता आत्मसम्बन्धिनो जनान् राज्योपयोगिप्रकृतियुवराजामात्यादिजनतया विकल्प्य कृत्वा च छत्रादिचिह्नानि ततः स्वयं राजानुकृतिं कुर्वाणोऽपि कथंचित्किचिदेवानुकृतिं करोति, न पुनः पूर्णा, स्वर्णादिसम्यगाभरणादिविभूषितनेपथ्याभावाद्राजकुलानुत्पन्नत्वाद्राज्यशोभाकृत्वाभावाच्च, न वा स राजापि भण्यते, उक्तहेतुत्रयादेव, तथा नटवत् कथंचि|त्किंचिन्मात्रसाधुवेषानुकृतिमानपि लुम्पकमते प्रथमवेषधरो भाणकाख्यो निजजनान् तीर्थोपयोगि साधुसाध्वीश्रावक श्राविकादितया विकल्प्य प्रवर्त्तमानो न साधुर्न वा साधुवेषधरः स्यात्, किंतु उक्तप्रकारेण यदि संपूर्णसाधुवेषी स्यात्तदा साधुवेषधरो भण्यते, सोऽपि | श्रीसुधर्मस्वामिनोऽच्छिन्नपरम्परायाततीर्थपूजालक्षणराज्यश्रीभोक्ता स्यात्तदा साधुरपि व्यवहारतो भण्यते, स च तीर्थान्तर्वर्येव स्यात्,
Jain Education International
For Personal and Private Use Only
GHOSHONIONS ONGC SONGONG
श्रुतदेवतादिस्तुतिसिद्धिः
॥२६॥
ww.jinelibrary.org.