SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ उत्सर्गा पवादग्यवस्था मार्गसेवी स्यादेवेत्यर्थः, अत्र क्षणशब्देन यावत्कालमपवादपदसेवनाप्रयोजनं तावत्कालो ग्राह्य इति गाथार्थः ॥३१॥ अथ कुपाक्षिभीप्रवचन-10 कमात्रस्याप्यभिप्रायमाविष्कृत्य क्षयितुमाह परीक्षा 16 जो भणई अम्हाणं केवलमुस्सग्गु होइ रुइ विसओ। सो जिणसासणवज्झो तित्थयराईण पडिवखे ॥३२॥ २१ विश्रामे यो भणति अस्माकमुत्सर्गः केवलमपवादनिरपेक्षोरुचिविषयो भवति स जिनशासनबाह्यः-प्रवचनाद् बाह्योऽवबोध्यः, तत्र हेतु२८३॥ माह-'तित्थयराईण'त्ति यतः स तीर्थकरादीनां-तीर्थकराचार्यादीनां प्रतिपक्षो-वैरीति गाथार्थः ॥३२॥ अथ कथं स्थविरकल्पे उत्सर्गापवादौ जिनकल्पे नेति सार्द्धगाथया तात्पर्य दर्शयनुत्तरार्द्धन जिनाज्ञामधिकृत्य जिनकल्पस्थविरकल्पयोः साम्यं दिदर्शयिषुर्गाथायुग्ममाहजत्थ य सारणवारणचोअणपडिचोअणाइववहारो। दसविहसामायारी तम्मि अ उस्सग्गअववाया ॥३३॥ तयभावे जिणकप्पप्पमुहे पयमेगमेव जिणभणि ते सव्वे जिणसमए जिणआणाराहगा भणिआ॥३४॥ यत्र कल्पे मारणावारणाचोदनाप्रतिचोदनादिव्यवहारः दशविधसामाचारी,चेति गम्यं, 'इच्छामिच्छातहकारों' इत्यादिदशविधसामाचारी स्यात् तत्रोत्सर्गापवादौ भवतः,एवंविधस्तावत् स्थविरकल्प एव,यदागमः-"गच्छो महाणुभावो तत्थ वसंताण निजरा विउला। सारणवारणचोअणमाईहिं न दोसपडिवित्ती ॥१॥" गच्छाचारप्रकीर्णके, जिनकल्पिकस्तु गच्छनिर्गतो भवति, अत आह-'तयभावे'त्ति तदभावे-सारणाद्यभावे मारणादीनामभावो यत्र स तथा तसिन् यद्वा मारणाद्यभावे सति, अपवादकारणाभावे सती-15 त्यर्थः, जिनकल्पप्रमुखे, आदिशब्दात प्रतिमाप्रतिपन्नादयो ग्राह्याः, तत्रैकपदमेव-उत्सर्गरूपं जिनमणितं-जिनेनोपदिष्टं वर्चते, यत जाGHOUGHOROROSHGHOG ॥२८॥ minu ntematon For Personal and Private Use Only www.n yong
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy