________________
उत्सर्मा
श्रीप्रवचन
परीक्षा १९ विश्रामे ॥२८४॥
पवादव्य
एवं तसात् कारणात ते सर्वे जिनकल्पिकस्थविरकल्पिकादयो जिनसमये-जैनशासने जिनाज्ञाराधका मणिवाः, जिनाज्ञाराधनमधिकृत्योभयेऽपि तुल्याः, अत एव भाष्यकार आह-'न हु ते हीलिज्जंति सव्वेऽविअ ते जिणाणाए'त्ति गाथायुग्मार्थः ॥३४-३५॥ अथैवमुत्सर्गापवादात्मके स्थविरकल्पे सिद्धे पाशप्ररूपणा जलांजलिमापनेति दर्शयति
तेणिव थेरा निई विहिणा कुव्वंति पोरसिं मोत्तुं। तइआएँ पोरसीए जिणकप्पी एस उस्सग्गो ॥३॥
येन कारणेन स्थविरकल्प उत्सर्गापवादात्मको जिना व तेनैव कारणेन स्थविराः-स्थविरकल्पिकाः 'पोरसिं'त्ति पोरुषीम्-अर्थाद् | रात्रेः प्रथमप्रहरं मुक्त्वा-त्यक्त्वा 'विधिना'गुरूपदिष्ठानुष्ठानविधिना निद्रां कुर्वन्ति, जिनकल्पी तु तृतीयायां पौरुष्यां निद्रां करोति, | एष उक्तलक्षणो विधिरुत्सर्ग इत्यक्षरार्थः। भावार्थस्त्वेवं-स्थविरकल्पिकाः रात्रेः प्रथमे प्रहरेगते ईर्यापथिकी प्रतिक्रम्य गुरोः सकाशे तदभावेऽक्षादिस्थापनाचार्य पुरस्कृत्य इच्छाकारेण संदिसह भगवन् ! बहुपडिपुण्णा पोरिसि राइअसंथारए ठाउं'इति(भणति)शिष्यवचः श्रुत्वा गुरुर्भणति-ठाएह, पश्चात् चउक्कसायेत्यादि नमस्कारपूर्वकं चैत्यवंदनं, तदनु मुखवस्त्रिकाप्रतिलेखनं संस्तारकोपकरणप्रतिलेखनं च कृत्वा संस्तारकं संस्तीर्य तत्रोपविश्य 'निसीही २ नमोखमासमणाण'मित्यादिविधिना रात्रेः प्रथमपोषीमधीत्य विधिना गुर्वाज्ञया निद्रां कुर्वन्ति, सा चाज्ञात्वान्न प्रमादः, यदागम:-"सुत्ता अमुणी, मुणिणो सययं जागरंति लोगंसि"त्ति श्रीआचाराङ्गसूत्रे शीतोष्णीयाध्ययनस्यादिसूत्रं, एतद्वृत्त्येकदेशो यथा 'सुत्ता' इत्यादि सूत्रं, अस्य चानंतरसूत्रेण सहेत्यादियावत् इह सुप्ता द्विविधाः-द्रव्यतो भावतश्च, तत्र निद्राप्रमादवन्तो द्रव्यमुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततो ये अमुनयो-मिथ्यादृष्टयः सततं भावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात् , निद्रया भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्ष
करकानालाGHOWEROHOROR
॥२८॥
Jan Education Interbo
For Personal and Private Use Only
www.neborg