SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ उत्सर्गापवादब्य वस्था श्रीप्रवचन- कमति ५" इति श्रीस्थानांगे, एतवृत्त्येकदेशो यथा-अनंतरं द्रव्यप्रबुद्धः कारणतः उक्तः, अथ भावप्रबुद्धमनुष्ठानतः आज्ञानतिपरीक्षा क्रमेण दर्शयितुमाह-'पंचहीं'त्यादि,सुगमं नवरं 'गिण्हमाणे त्ति बाहादावंगे गृह्णन् ,अवलंबमानः पतन्तीं बाहादौ गृहीत्वा धारयन् , ११विश्रामे अथवा सव्वंगिअं तु गहणं करेण अवलंबणं तु देसमिति, नातिकामति स्वाचारमाज्ञा वा, गीतार्थस्थविरो निग्रंथभावेन यथा॥२८॥ कथंचित् पशुजातीयो दृप्तगवादिः पक्षजातीयो गृध्रादिः 'ओहाएजत्ति उपहन्यात , तत्रेति उपहनने गृह्णन् नातिकामति, कारणिकत्वात् ,निष्कारणत्वे तु दोषो, यदाह-"मिच्छत् उड्डाहो विराहणा फासभावसंबंधो। पडिगमणाई दोसा भुत्ताभुत्ते अणायव्वा ॥१॥" इत्यकं, तथा दुःखेन गम्यते इति दुर्गः, स च त्रिधा-वृक्षदुर्गःश्वापददुर्गो म्लेच्छादिमनुष्यदुर्गश्च तत्र वा मार्गे, उक्तं च-"तिविहं |च होइ दुग्गं रुक्खे सावय मणुस्सदुग्गं च"ति,तथा विषमे वा-गर्भपाषाणाद्याकुले पर्वते वा प्रस्खलितां वागत्या प्रपतंती वा भुवि, अथवा "भृमी' असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पक्खलणं णायव्वं पवडण भूमीए गत्तेहि।।२॥"ति, गृहन् नातिक्रामतीति| द्वितीय, तथा पंकः पनको वा सजलो यत्र निमजते स सेक इत्यादि श्रीस्थानांगटीकायां, अत्र यावता कालेन साध्व्युपद्रवो अनिवार्यते तावंतं कालमुत्सर्गः स्वस्थितिहेतवे अपवादनिर्वाहार्थमपवादाय दत्ते, स चापवादस्तावंत कालमुपजीव्य निस्तारितोपद्रवमुत्सर्ग प्रवर्त्तयति, ननु यदुक्तमपवादभंतरेणोत्सर्गो निर्वोढुमशक्तस्तदयुक्तं, यतोऽपवादपदमन्तरेणापि जिनकल्पिकादीनां निर्वाहस्यागमे प्रसिद्धत्वादिति चेत् मैवं, अभिप्रायापरिज्ञानाद , यत्र स्थविरकल्पादावपवादपदं जिनैरुपदिष्टं तत्रोत्सर्गोऽपवादमन्तरेण निर्वोढुमशक्यः, जिनकल्पिकानां तु गणनिर्गतत्वेनातुलसामर्थ्येन चापवादपदस्थावकाशस्यैवाभावात् कुतोऽपवादपदवार्ताऽपि?,यथा यौगलिकानां परKa स्परविवादायभावेन राज्ञोऽवकाशाभावात् कृतो राजवा ऽपि ,अत एव 'कचिदुत्सर्गोऽपीति श्रीहेमाचार्यवचनात् काप्युत्सर्गोऽपि DOHOROHORTHOGHOOानतान WERONSKOOHOROकाजल For Person and Private Use Only www.jiny a
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy