________________
आचारस्योपदेश
श्रीप्रवचन- मुच्चइ अइवायाओ पुणोऽवि सोही न याविरई ॥१॥"त्ति बृहत्कल्पभाष्ये, अत्रोत्सर्गस्तावत् स्वभावसिद्धो यावजीवावसानः परीक्षा |
प्रभूतकालखामी, तस्मात् कालात रोगोपशांतिर्मर्यादातिक्रांतं खनिर्वाहयोग्यं कालमादायापवादः प्रवर्तते, स च कालः खभावसिद्ध११ विश्रामे ॥२८॥
| स्योत्सर्गस्यैव धनरूपापवादोपजीवनहेतुः, स चापवादो यदि रोगोपशान्तिमर्यादामतिक्रम्यापरकालस्य भोक्ता स्यात्तदा तु नृपतिलुटाकादिवदनाचारो, न पुनरपवादः, अत एव शैलकाचार्यों रोगोपशांतावपि तथैव प्रवर्त्तमानः पार्श्वस्थादिविशेषणान्वितो मणितः, एतच्च प्रायः प्रतीतमेवेति, किंच-उत्सर्गस्तावत् तावंतं कालं यद्यपवादाय न ददाति तदा राजाऽप्यपवादो निर्वाहसामग्रीरहितो नोत्सगं पालयति,ततश्च स साधुरुत्सर्ग सेवयितुमशक्तोऽपवादपराङ्मुखश्च पतितधा दुर्गतिग्राम्युभयतोऽपि भ्रष्टः स्यादिति,तथाप्रकारान्तरेण दार्शन्तिकयोजना, यथा-आस्तां छद्मस्थसाधूनां, केवलिनामपि स्त्रीणां करस्पर्शोऽपि निषिद्धः, यदागमः-'जत्थित्थीकरफरिसं, लिंगी अरिहावि सयमवि करेजा । तं निच्छयओ गोअम! जाणेजा मूलगुणभडें ॥१॥" इति गच्छाचारप्रकीर्णके, एवमुत्सर्गे यावजीवकालाधिके विद्यमाने पशुजात्यादिना उपहन्यमानां जलादौ वा निमजन्तीं साध्वीं बाह्वादिनाऽवलंबमानोजिनाज्ञां
नातिकामति, यदागम:-''पंचहि ठाणेहिं समणे निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा नातिकमति, तं०-निग्गंथिं चणं र अन्नयरे पसुजाइए वा पखिजाइए वा ओघाएजा, तत्थ निग्गंथे निग्गंथिं गिण्हमाणे अवलंबमाणे नातिकमति १ निग्गंथे निग्गंथिं
दुग्गंसिवा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गेण्हमाणे वा अवलंबमाणे वा नातिकमति २ निग्गंथे निग्गंथिं सेतंसि वा पंकसि वा पणगंसि वा उदगंसिवा उक्कसमाणींवा ओवुज्झमाणीं वा गेण्ह० अवलंबणाति०३ निग्गंथे निग्गंथिंणावं आरूहमाणे ओरुभमाणे वा णातिकमति ४ खेत्तइत्वं दित्तइचं जक्खातिलुजाव भचपाणपडिआतिकखितं निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे नाति
ORACHNOHOROHOUGHOUGHOUGHINGH
॥२८018
in Education tembon
For Personal and Private Use Only
Haw.jainelibrary.org