SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आचारस्योपदेश श्रीप्रवचन- मुच्चइ अइवायाओ पुणोऽवि सोही न याविरई ॥१॥"त्ति बृहत्कल्पभाष्ये, अत्रोत्सर्गस्तावत् स्वभावसिद्धो यावजीवावसानः परीक्षा | प्रभूतकालखामी, तस्मात् कालात रोगोपशांतिर्मर्यादातिक्रांतं खनिर्वाहयोग्यं कालमादायापवादः प्रवर्तते, स च कालः खभावसिद्ध११ विश्रामे ॥२८॥ | स्योत्सर्गस्यैव धनरूपापवादोपजीवनहेतुः, स चापवादो यदि रोगोपशान्तिमर्यादामतिक्रम्यापरकालस्य भोक्ता स्यात्तदा तु नृपतिलुटाकादिवदनाचारो, न पुनरपवादः, अत एव शैलकाचार्यों रोगोपशांतावपि तथैव प्रवर्त्तमानः पार्श्वस्थादिविशेषणान्वितो मणितः, एतच्च प्रायः प्रतीतमेवेति, किंच-उत्सर्गस्तावत् तावंतं कालं यद्यपवादाय न ददाति तदा राजाऽप्यपवादो निर्वाहसामग्रीरहितो नोत्सगं पालयति,ततश्च स साधुरुत्सर्ग सेवयितुमशक्तोऽपवादपराङ्मुखश्च पतितधा दुर्गतिग्राम्युभयतोऽपि भ्रष्टः स्यादिति,तथाप्रकारान्तरेण दार्शन्तिकयोजना, यथा-आस्तां छद्मस्थसाधूनां, केवलिनामपि स्त्रीणां करस्पर्शोऽपि निषिद्धः, यदागमः-'जत्थित्थीकरफरिसं, लिंगी अरिहावि सयमवि करेजा । तं निच्छयओ गोअम! जाणेजा मूलगुणभडें ॥१॥" इति गच्छाचारप्रकीर्णके, एवमुत्सर्गे यावजीवकालाधिके विद्यमाने पशुजात्यादिना उपहन्यमानां जलादौ वा निमजन्तीं साध्वीं बाह्वादिनाऽवलंबमानोजिनाज्ञां नातिकामति, यदागम:-''पंचहि ठाणेहिं समणे निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा नातिकमति, तं०-निग्गंथिं चणं र अन्नयरे पसुजाइए वा पखिजाइए वा ओघाएजा, तत्थ निग्गंथे निग्गंथिं गिण्हमाणे अवलंबमाणे नातिकमति १ निग्गंथे निग्गंथिं दुग्गंसिवा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गेण्हमाणे वा अवलंबमाणे वा नातिकमति २ निग्गंथे निग्गंथिं सेतंसि वा पंकसि वा पणगंसि वा उदगंसिवा उक्कसमाणींवा ओवुज्झमाणीं वा गेण्ह० अवलंबणाति०३ निग्गंथे निग्गंथिंणावं आरूहमाणे ओरुभमाणे वा णातिकमति ४ खेत्तइत्वं दित्तइचं जक्खातिलुजाव भचपाणपडिआतिकखितं निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे नाति ORACHNOHOROHOUGHOUGHOUGHINGH ॥२८018 in Education tembon For Personal and Private Use Only Haw.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy