________________
PORCKORO
आचारस्योपदेश
विशेषाज्जातो भवति, यथा परस्परं विवदमानैर्युगलिकै राजनिमिचं श्रीनाभिकुलकरो याचितो, नामिना च भवतां ऋषभदेवो राजा भीप्रवचन- विवादादिनिवारणेन न्यायप्रवर्तको भविष्यतीति कारणवशात् राजा जातः,अत एव 'पढमराए'त्ति सिद्धान्तवचनं, न पुनरेवं पढम
परीक्षा पयत्ति वेत्यादि दृष्टं श्रुतं वा, तस्मात् कारणिको राजा,स च कीदृशः स्यादित्याह-प्रकृतिधनोपजीवकः-प्रकृतेः सकाशात् यद् धनं ११ विभामे
तदुपजीवी, तेनैव स्वनिर्वाहक इत्यर्थः, केन ?-न्यायेन-न्यायमार्गेण, लभ्यभागोपादानयथाऽपराधदंडादिनेत्यर्थः, अथ प्रकृतिधनो१२७९॥
पजीवनेन न्यायभाग् कथमित्याह-'तीइति तस्याः-प्रकृते रक्षणार्थ,प्रजापालनार्थमेव प्रजाधनोपजीवी न्यायवानेव, यथा भारमुद्वहन् वृषभस्तृणादिकं चरति, यदागमः-"जो वहइ सो तणं चरईत्ति निशीथचूर्णी, यस्तु अन्यायधनोपजीवी स तु राजा न भण्यते, किन्तु नृपो लुटाको भण्यते इति गाथार्थः ।।२९॥ अथ दार्टान्तिकमाह
एवं खलु अववाओ उस्सग्गुवजीवओऽवि णाएणं । उस्सग्गं पालिज्जा तेणं जहसंभवागारा ॥३०॥
एवं खलु:-निश्चये अपवाद उत्सर्गोपजीवकोऽपि न्यायेनोत्सर्गपालयेत् ,ननु राजा तावत् प्रजाधनोपजीवको भवति,तदध्यक्ष| सिद्धमेव, परमपवादः कथमुत्सर्गधनोपजीवक इति चेत् शृणुत, यथा समुत्पन्नेऽपि रोगादौ साधुनोत्सर्गतो भैषजादिचिकित्सा न कार्या, यदागम:-"तेगिच्छं नामिनंदिज्जा, संविक्खत्तगवेसए। एअंखु तस्स सामण्णं, जं न कुजा न कारवे ॥१॥" इति श्रीउत्तराध्ययने २, तथा 'मोत्तूण जइ तिगिच्छं अहिआसेऊण जइ तरह सम्मं । अहिआसिंतस्स पुणो जह से जोगा न हाइति ॥२॥"त्ति
श्रीउपदेशमालायां, अत्र पूर्वार्दुनोत्सर्गः प्रतिपादितः, एवं च सति कोऽपि साधुरसमर्थश्चिकित्सादिकं विना ज्ञानादिहानिजमवाप्नोति तदाऽपवादे चिकित्सादिकं कल्प्यं,तच्च उस्सग्गत्ति गाथोत्तरार्द्धनोक्तं, यथा 'सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खेज्जा।
HONOHOUGHORORIGHONGKON
HOUGHOUGHODOGGHORNO
॥२७॥
In coin
For Personal and Private Use Only