________________
भीप्रवचन-हा
धर्मस्य सावचत्वा
परीक्षा
यद्वस्तु यत्स्वरूपेण शीतव्यवहारभाक् तद्वस्तु तत्स्वरूपेणोष्णव्यवहारमप्यवाप्नुयात, शीतोष्णस्पर्शयोर्विरोधस्थानादिसिद्धत्वादिति १२विभामे
गाथार्थः ॥१९॥ यस्मादेवं ततः किमित्याह॥२६७॥ तम्हा धम्मो दुविहो अगारधम्मोऽणगारधम्मो य। आरंभकलुस पढमो बीओ आरंभरहिओ य ॥२०॥
तस्मात् धर्मो द्विविधः, द्वविध्यं तावद् अगारधर्मोऽनगारधर्मश्चेति अर्थात् (अचारित्रलक्षणः) चारित्रलक्षणच, अनयोः को हमेद इत्याह-'आरंभे त्यादि, आरम्भकलुषः प्रथमः, आरम्मेण-आरम्भाध्यवसायेन 'कडसामइओवि उद्दिडकडं सि भुजेति | निशीथचूर्णिवचनात् कलुषः-आविलः प्राकृतत्वाद्विभक्तिलोपः आरभ्भकलुषः प्रथमोऽगारधर्मः,च पुनरर्थे,यः पुनरारम्भरहित:सर्वथाऽऽरम्भाध्यवसायरहितः स साधुधर्म एव, यतस्तस्याजीविकाप्रकारोऽपि जिनैर्निरवद्य एवामिहितः, यदागम:-"अहो जिणेहिं असावजा, वित्ती साहूण देसिया। मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥२॥" श्रीदशवैका० इति गाथार्थः ॥२०॥ अथ पाशेन यदुक्तं-श्रावकधर्मश्चरितानुवादे, परं जिनानारूपे विधिवादे न भवति तद् क्षयितुमाह| एवं धम्मे दुविहे जिणआणा अण्णहा न धम्मोवि । आणारहिओ धम्मो धम्मो जइ केरिसोऽहम्मो॥२१॥ | एवं प्रागुक्तस्वरूपे द्विविधे, अपिरध्याहार्यः, द्विविधेऽपि धर्मे साधुधर्मश्रावकधर्मलक्षणेऽपि जिनाज्ञा-तीर्थकृतामाझेव,अन्यथाआज्ञामन्तरेण धर्मोऽपि न भवेत् , तत्र हेतुमाह-यद्याज्ञारहितो धर्मो धर्मो भवेत् तर्हि अधर्मः कीदृशोऽपरः ?, अयमेवाधर्मः, तथा च धर्मस्तावदेकविध एव संपद्यते, तच्च न युक्तं, यदागम:-"दुविहे धम्मे पत्ते तं०-सुयधम्मे चेव चरित्तधम्मे चेव, सुयधम्मे दुविहे पं०, तं०-सुत्तसुयधम्मे चेव अत्थसुयधम्मे नेव, चरित्तधम्मे दुविहे पं०, तं०-अगारचरित्तधम्मे चेव अणगारचरित्त
9176kOXG* WOONTKOROKONOKONOMG
HOUGHOUGHOOMGHOGHOजाजा,
Jan Educationa international
For Personal and Private Use Only