SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन-हा धर्मस्य सावचत्वा परीक्षा यद्वस्तु यत्स्वरूपेण शीतव्यवहारभाक् तद्वस्तु तत्स्वरूपेणोष्णव्यवहारमप्यवाप्नुयात, शीतोष्णस्पर्शयोर्विरोधस्थानादिसिद्धत्वादिति १२विभामे गाथार्थः ॥१९॥ यस्मादेवं ततः किमित्याह॥२६७॥ तम्हा धम्मो दुविहो अगारधम्मोऽणगारधम्मो य। आरंभकलुस पढमो बीओ आरंभरहिओ य ॥२०॥ तस्मात् धर्मो द्विविधः, द्वविध्यं तावद् अगारधर्मोऽनगारधर्मश्चेति अर्थात् (अचारित्रलक्षणः) चारित्रलक्षणच, अनयोः को हमेद इत्याह-'आरंभे त्यादि, आरम्भकलुषः प्रथमः, आरम्मेण-आरम्भाध्यवसायेन 'कडसामइओवि उद्दिडकडं सि भुजेति | निशीथचूर्णिवचनात् कलुषः-आविलः प्राकृतत्वाद्विभक्तिलोपः आरभ्भकलुषः प्रथमोऽगारधर्मः,च पुनरर्थे,यः पुनरारम्भरहित:सर्वथाऽऽरम्भाध्यवसायरहितः स साधुधर्म एव, यतस्तस्याजीविकाप्रकारोऽपि जिनैर्निरवद्य एवामिहितः, यदागम:-"अहो जिणेहिं असावजा, वित्ती साहूण देसिया। मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥२॥" श्रीदशवैका० इति गाथार्थः ॥२०॥ अथ पाशेन यदुक्तं-श्रावकधर्मश्चरितानुवादे, परं जिनानारूपे विधिवादे न भवति तद् क्षयितुमाह| एवं धम्मे दुविहे जिणआणा अण्णहा न धम्मोवि । आणारहिओ धम्मो धम्मो जइ केरिसोऽहम्मो॥२१॥ | एवं प्रागुक्तस्वरूपे द्विविधे, अपिरध्याहार्यः, द्विविधेऽपि धर्मे साधुधर्मश्रावकधर्मलक्षणेऽपि जिनाज्ञा-तीर्थकृतामाझेव,अन्यथाआज्ञामन्तरेण धर्मोऽपि न भवेत् , तत्र हेतुमाह-यद्याज्ञारहितो धर्मो धर्मो भवेत् तर्हि अधर्मः कीदृशोऽपरः ?, अयमेवाधर्मः, तथा च धर्मस्तावदेकविध एव संपद्यते, तच्च न युक्तं, यदागम:-"दुविहे धम्मे पत्ते तं०-सुयधम्मे चेव चरित्तधम्मे चेव, सुयधम्मे दुविहे पं०, तं०-सुत्तसुयधम्मे चेव अत्थसुयधम्मे नेव, चरित्तधम्मे दुविहे पं०, तं०-अगारचरित्तधम्मे चेव अणगारचरित्त 9176kOXG* WOONTKOROKONOKONOMG HOUGHOUGHOOMGHOGHOजाजा, Jan Educationa international For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy