________________
चरितानुवादस्वरूप
श्रीप्रवचन
I'धम्मेति धर्माधर्मविभक्तं-चरितानुवादकत्यमपि धर्माधर्माभ्यां विभक्तं-किंचिद्धर्मात्मकं किंचिच्चाधर्मात्मक, तदपि कीरशं?परीक्षा
| निरवयावद्यवचनपथं-निरवा चावयं च निरवद्यावयं तद्विषयकं वचनं तस्य पन्था इवरपथं तव, निरवद्यो धर्मः सावधो न धर्म ११विश्रामे
| इति वचनप्रवृत्तिः प्रवचने कर्त्तव्या, यद्यपि किंचिदारंभादिजन्यमवयं कापि धर्मकृत्येऽपि भवति तथापि 'सम्मदिट्ठी जीवो जइविहु ॥२६६॥
|पावं समायरइ किंची। अप्पो सि होइ बंधो जेण न निबंधसं कृणह॥१" इति (श्राव० प्रति० ३६) वचनात् खल्पत्वात् तजन्यव्यतविपाकानुदयाचोपेक्षणीयमेवेति नावद्यव्यवहारविषयः, यथा वातमंडलिकादिरजोमात्रपातेन तडाकादिगतं जलं किंचिदाविलं भवदपि निर्मलजलमिव पानधावनादिक्रियोपयोगितया समानमेवेतिकृत्वा तत्रापि जलव्यवहार एव, न पुनः पंकतया व्यवाहियते, एवं कथंचित्किचिदारंभाद्यध्यवसायकलुषितोऽपि श्रावकादिधर्मो धर्मतयैव व्यवहर्तव्यो, न पुनः सावद्यधर्मतयेति गाथार्थः ॥१८॥ अथैवं कुत इत्याहधम्मोवि य सावज्जो निरवज्जो वत्ति नेव पविभत्तो। धम्मावज्जविरोहो अणाइसिद्धो जओ लोए ॥१९॥
धर्मोऽपि सावधो निरवद्यो वेति नैव प्रविभक्तः-एवं विभागः कतो नास्ति, कदाचिद् धर्महेतुभूतानां क्रियाणां मध्ये कस्याश्चित क्रियाया कथंचिद् विवक्षया सावधव्यपदेशो भवेदपि, परं तजन्यधर्मस्य सावधव्यपदेशो न भवेत् , यथा जलकालुष्यहेतु
तिमण्डलिकारजो रजस्त्वेन व्यपदिश्यमानमपि जलमध्ये पतितखखरूपव्यपदेशभाग न भवति, किंतु जलस्यैव बलवत्त्वाद् जलहास्यैव व्यपदेशो भवति, निश्चयतः पञ्चवर्णात्मके पटे श्वेतादिव्यवहारोबलवत्वेनैवेति प्रवचने प्रतीतमेव, एवं कुत इत्याह-'धम्मा.
बजेति धर्मावद्ययोः-पुण्यपापयोर्विरोधः सहानवस्थानलक्षणोऽनादिसिद्धा, नहि यः स्वरूपेण धर्म:स पापरूपो भवितुमहेति, नहि
THOUGHORTHDASHINGHONORONG
GOLGIOGROUGHOROUGHONGKON
॥२६॥
Jan Education International
For Person and Private
www.jainelibrary.org