SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ चरितानुवादस्वरूप श्रीप्रवचन I'धम्मेति धर्माधर्मविभक्तं-चरितानुवादकत्यमपि धर्माधर्माभ्यां विभक्तं-किंचिद्धर्मात्मकं किंचिच्चाधर्मात्मक, तदपि कीरशं?परीक्षा | निरवयावद्यवचनपथं-निरवा चावयं च निरवद्यावयं तद्विषयकं वचनं तस्य पन्था इवरपथं तव, निरवद्यो धर्मः सावधो न धर्म ११विश्रामे | इति वचनप्रवृत्तिः प्रवचने कर्त्तव्या, यद्यपि किंचिदारंभादिजन्यमवयं कापि धर्मकृत्येऽपि भवति तथापि 'सम्मदिट्ठी जीवो जइविहु ॥२६६॥ |पावं समायरइ किंची। अप्पो सि होइ बंधो जेण न निबंधसं कृणह॥१" इति (श्राव० प्रति० ३६) वचनात् खल्पत्वात् तजन्यव्यतविपाकानुदयाचोपेक्षणीयमेवेति नावद्यव्यवहारविषयः, यथा वातमंडलिकादिरजोमात्रपातेन तडाकादिगतं जलं किंचिदाविलं भवदपि निर्मलजलमिव पानधावनादिक्रियोपयोगितया समानमेवेतिकृत्वा तत्रापि जलव्यवहार एव, न पुनः पंकतया व्यवाहियते, एवं कथंचित्किचिदारंभाद्यध्यवसायकलुषितोऽपि श्रावकादिधर्मो धर्मतयैव व्यवहर्तव्यो, न पुनः सावद्यधर्मतयेति गाथार्थः ॥१८॥ अथैवं कुत इत्याहधम्मोवि य सावज्जो निरवज्जो वत्ति नेव पविभत्तो। धम्मावज्जविरोहो अणाइसिद्धो जओ लोए ॥१९॥ धर्मोऽपि सावधो निरवद्यो वेति नैव प्रविभक्तः-एवं विभागः कतो नास्ति, कदाचिद् धर्महेतुभूतानां क्रियाणां मध्ये कस्याश्चित क्रियाया कथंचिद् विवक्षया सावधव्यपदेशो भवेदपि, परं तजन्यधर्मस्य सावधव्यपदेशो न भवेत् , यथा जलकालुष्यहेतु तिमण्डलिकारजो रजस्त्वेन व्यपदिश्यमानमपि जलमध्ये पतितखखरूपव्यपदेशभाग न भवति, किंतु जलस्यैव बलवत्त्वाद् जलहास्यैव व्यपदेशो भवति, निश्चयतः पञ्चवर्णात्मके पटे श्वेतादिव्यवहारोबलवत्वेनैवेति प्रवचने प्रतीतमेव, एवं कुत इत्याह-'धम्मा. बजेति धर्मावद्ययोः-पुण्यपापयोर्विरोधः सहानवस्थानलक्षणोऽनादिसिद्धा, नहि यः स्वरूपेण धर्म:स पापरूपो भवितुमहेति, नहि THOUGHORTHDASHINGHONORONG GOLGIOGROUGHOROUGHONGKON ॥२६॥ Jan Education International For Person and Private www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy