SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११विश्रामे ॥२६॥ नवीननिष्पादनतत्पालनादिकं तदपि चरितानुवादे, यद्-यस्मात् सावद्यमनुष्ठानं-सपापं धर्मकृत्यमितिगाथार्थः॥१०॥अथ यथास्थि- विध्यादि| तवादे किमस्तीत्याह-'आपर.' आपरमाणु पदार्थाः-परमाणुमा-मर्यादीकृत्य यावन्ति द्रव्याणि पृथ्वीप्रमुखाः कायाः-पृथिव्या-15 वादाः द्याश्रिताः स्थावरनामकर्मोदयवनिनो जीवाः नारकप्रमुखा गतयश्चेति यथास्थितवादे भणिताः, कैः?-जितरागद्वेषैर्जिनैरितिगाथार्थः ॥११॥ इति वादत्रयमुद्भाव्य अथोभयपाशकल्पं खमतमाविष्कुर्वन्नाह-'जिणभ.' जिनभवनबिम्बपूजाप्रमुखेष्वपि पृथिवीप्रमुखारम्भः-पृथिव्यादिजन्तूनामारम्भः, सोऽपि सम्यग्दृष्टित्वात् पापमिति ज्ञात्वा पृथक् प्रतिक्रमितव्यः, जिनभवनादिकरणे यत् पुण्यं ततोऽपि पृथिव्याघारम्भजन्यं यत् पापं तत् पृथगेव प्रतिक्रमितव्यमितिगाथार्थः।।१२॥ यतः पृथक् प्रतिक्रमितव्यं ततः किमित्याह'तेणं' तेन कारणेन जिनेन्द्रपूजां कृत्वा ईर्याप्रतिक्रमणं करोति, अर्थात् श्रावक इति, अथ भ्रान्तः सन् व्यतिरेकेऽनुपपत्तिमाह'अन्नह'त्ति, अन्यथा यदि पापं पृथक् न श्रद्धीयते तर्हि द्रव्यस्तवे कूपोदाहरणं किमिव संगतं-उपपत्तिमत् स्यात् ?, न कथमपीत्यर्थः, अयं भावः-कश्चित् पिपासुमलिनवस्त्रो जलनिमित्तं कूपखननं कुर्वाणो विशेषतस्तृषापीडितो मलिनशरीरवस्त्रश्च स्यात् , परं | तेनैव जलेन तृडुपशान्तिः शरीरवस्त्रादिनैर्मल्यं च स्यात् , एवं द्रव्यस्तवे क्रियमाणे जलाधारम्भजन्यपातकभाक् स्यादेव, अन्यथा | कूपोदाहरणमसंगतं स्यात् , परं पश्चादीर्याप्रतिक्रान्त्या पातकविलय इति स्वगलपादुकामजानान एवोक्तवानितिगाथार्थः ॥१३।। अथ 12 | साधूनां निद्राखरूपमाह-निद्दा०' निद्रा तावत् प्रमादो भणिता, यदुक्तं-"मजं विसय कसाया निद्दा विगहा यपंचमी भणिया। एए2 का पंच पमाया जीवं पाडंति संसारे ॥२॥" इति, प्रमादकरणं च 'तिण्णोऽहिसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ ?। अमितुर ॥२६॥ पारंगमित्तए,समयं गोयम! मा पमायए ॥१॥ इत्यादिना समयमात्रमपि गौतमनिश्रया-गौतमस्वामिनं पुरस्कृत्य सर्वेषामपि श्री DOOGSPOROPHORONSHOTION Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy