________________
पाशचन्द्रोपदेश:
श्रीप्रवचन
परीक्षा १४विश्रामे ॥२६२॥
OTOKOSHOOOGHOROHOPOHD
पुनः तद्वचस्तद्गतान्यपवादपदानि च जनेभ्य उद्भाव्य तद्धीलनाऽपि कृता,एतच्च महापातकं,यतो जैनप्रवचने यावन्ति उत्सर्गपदानि | तावन्त्येवापवादपदानि, यदागम:-"जावइया उस्सग्गा तावइया चेव हुंति अववाया। जावइया अववाया तावइया चेव उस्सग्गा ॥१॥” इति, तत्र चापवादपदसेविनां प्रायश्चित्तान्युक्तानि, तच्च मूर्खलोकानां पुरस्तादसदृषणोद्भावनेन ब्रुवाणः प्रवचनोच्छेदपातकभाक् स्यात् , स च नियमादनन्तसंसार्येवेति पाशचन्द्रवरूपं दर्शितमितिगाथार्थः ॥५॥ अथ तस्योपदेशमाह
तस्सुवएसो विहिचरिअजहडियवायठाणपविभत्ते। मिअकप्पमाणुसाणं वागुरकप्पो दुहविगप्पो॥६॥ तस्य-पाशस्य उपदेशो विधिचरितयथास्थितस्थानवादप्रविभक्तः-'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यत' इति न्यायाद् वादशब्दः प्रत्येकं संबन्धनीयः,तथा च विधिवाद चरितानुवादोर यथास्थितवादश्चेति३ त्रयो वादाः तद्रूपाणि यानि स्थानानि तैः प्रविभक्तः-विवेचितः, स च किंलक्षणः१-बागुराकल्पः-मृगजालिकासन्निभः, केषाम् ?-मृगकल्पमनुष्याणां-मुग्धजनानां, अत एव स उपदेशो दुःखविकल्पः-खात्मनः परेषां च तद्वचनश्रोतृणां दुःखहेतुविकल्पः, यदागमः-"चउहि ठाणेहिं जीवा सम्मोहत्ताए कम्म पकरेंति, तं०-उम्मग्गदेसणया मग्गणासणया कामासंसापओगेण मिजानियाणकरणेणं"ति श्रीस्थानांगे, अत्रोन्मार्गदेशनमार्गनाशाम्यां दुर्लभबोधिता भणिता, सा च पाशस्योभयजन्याऽपीतिगाथार्थः॥ अथविध्यादिवादत्रयं विवृणोति
णिरवजमणुट्ठाणं विहिवाए चरियवाइ सावजं । उभयस्सहावरहियं जहट्ठिए होइ वायंभि ॥७॥ तेणं सुहझाणाई मुणिकिचं जं च निजराहे। तं चिय जिणिंदवयणं विहिवाए नन्नमवि हुज्जा ||८|| जमणुट्ठिअणुट्ठाणं मुणीणमवि कम्मबंधकारणयं । जिणथुइविहारनिद्दप्पमुहं चरियाणुवायंमि ॥२॥
KIGGHOROGHORSROUGKONG
| ॥२६२॥
For Per
and Private Use Only