SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ मरूपणा श्रीप्रवचन जाईइ कणययारो लिंगहरो कहवि कम्मजोएणं । संजाओ धुत्तमई पावमयपरूवणारसिओ॥३॥ परीक्षा जात्या स कनककार:-सुवर्णकारः, कथमपि कर्मयोगेन लिंगधरः संजातः, कीदृशः१-धृतमतिः-परवंचनाकुशलः पापमत१विश्रामे प्ररूपणारसिका, यथा एते गच्छास्तथा मन्नाम्नापि कोऽपि गच्छो भवत्वित्यभिप्रायकलित इति गाथार्थः॥३॥ अथ तेन किं कृतमित्याह॥२६॥ बहु चिंतिऊण कुमयं परूवियं उभयपाससंकासं। पडिमाऽणुकूलपडिवक्रवपक्खफासीवि दुक्खनिही ॥४॥ बहु-अतिशयेन चिन्तयित्वा कुमतं स्वनाम्ना प्ररूपितं,किंलक्षणम् ?-उभयपाशकल्पं, तत्र हेतुमाह-'पडिमाणु'त्ति प्रतिमानुकूलप्रतिकूलपक्षस्पर्शि, अपिरेवार्थे, दुःखनिधिरेव-अनन्तसंसारपरिभ्रमणदुःखनिधानमेव, अयं भावः-पाशचन्द्रेण धृतधिया विचारित अहं किंचित्तथाविधं प्ररूपयामि येन प्रतिमानुकूलास्तपाप्रभृतयः तत्प्रतिक्षा लंपकाश्चेत्युभयेऽपि मदायत्ता भवन्तीति विचार्योभयेभाषामपि पाशकल्पं मतं प्ररूपित, परं श्रीआणंदविमलसूरिश्रीविजयदानमूरिभिस्त्वरितमेव लोकानुकम्पया सारा चक्रे, तेन | तच्छिष्योपाध्यायश्रीविद्यासागरप्रभृतिभिस्त्वरितमेवोभयपाशश्छिन्नः, तेन न वृद्धिमगात् , बहवस्ततो मोचिता इति गाथार्थः । Su४॥ अथैवं प्ररूपणारसिकः कथमासीदित्याह| सद्दहणधम्मरहिओ जिणवयणविगोवर्णमि नडचरिओ। निज्जुत्तिभासचुण्णीछेअउच्छे अछेअमई ॥५॥ यतः स श्रद्धानधर्मरहितः, आस्तां जैनधर्मे, शैवधर्मेऽपि तस्य श्रद्धानं नासीत् , नन्वेवं तस्य श्रद्धानं कथमवगतमिति चेदुच्यते, | यतोऽन्ये कुपाक्षिकमताकर्षका नासाकं प्रत्यक्षा अभूवन् , परमयं त्वध्यक्षसिद्ध एवासीत् , स चासत्पूज्यैरुदीरितः-ननु भो पाशचन्द्र ! किमिति नवीनमतव्यवस्थापनोद्यतः, न हि गणनिश्रामन्तरा धर्मो भवति, यदागम:-"धम्मं चरमाणस्स पंच निस्साठाणा GHONGKONGHONGKONGKONGHOTION KokGROUGHOROGROUGHOUSE ॥२६॥ Fordi
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy