________________
मरूपणा
श्रीप्रवचन जाईइ कणययारो लिंगहरो कहवि कम्मजोएणं । संजाओ धुत्तमई पावमयपरूवणारसिओ॥३॥ परीक्षा
जात्या स कनककार:-सुवर्णकारः, कथमपि कर्मयोगेन लिंगधरः संजातः, कीदृशः१-धृतमतिः-परवंचनाकुशलः पापमत१विश्रामे
प्ररूपणारसिका, यथा एते गच्छास्तथा मन्नाम्नापि कोऽपि गच्छो भवत्वित्यभिप्रायकलित इति गाथार्थः॥३॥ अथ तेन किं कृतमित्याह॥२६॥
बहु चिंतिऊण कुमयं परूवियं उभयपाससंकासं। पडिमाऽणुकूलपडिवक्रवपक्खफासीवि दुक्खनिही ॥४॥
बहु-अतिशयेन चिन्तयित्वा कुमतं स्वनाम्ना प्ररूपितं,किंलक्षणम् ?-उभयपाशकल्पं, तत्र हेतुमाह-'पडिमाणु'त्ति प्रतिमानुकूलप्रतिकूलपक्षस्पर्शि, अपिरेवार्थे, दुःखनिधिरेव-अनन्तसंसारपरिभ्रमणदुःखनिधानमेव, अयं भावः-पाशचन्द्रेण धृतधिया विचारित
अहं किंचित्तथाविधं प्ररूपयामि येन प्रतिमानुकूलास्तपाप्रभृतयः तत्प्रतिक्षा लंपकाश्चेत्युभयेऽपि मदायत्ता भवन्तीति विचार्योभयेभाषामपि पाशकल्पं मतं प्ररूपित, परं श्रीआणंदविमलसूरिश्रीविजयदानमूरिभिस्त्वरितमेव लोकानुकम्पया सारा चक्रे, तेन
| तच्छिष्योपाध्यायश्रीविद्यासागरप्रभृतिभिस्त्वरितमेवोभयपाशश्छिन्नः, तेन न वृद्धिमगात् , बहवस्ततो मोचिता इति गाथार्थः । Su४॥ अथैवं प्ररूपणारसिकः कथमासीदित्याह| सद्दहणधम्मरहिओ जिणवयणविगोवर्णमि नडचरिओ। निज्जुत्तिभासचुण्णीछेअउच्छे अछेअमई ॥५॥
यतः स श्रद्धानधर्मरहितः, आस्तां जैनधर्मे, शैवधर्मेऽपि तस्य श्रद्धानं नासीत् , नन्वेवं तस्य श्रद्धानं कथमवगतमिति चेदुच्यते, | यतोऽन्ये कुपाक्षिकमताकर्षका नासाकं प्रत्यक्षा अभूवन् , परमयं त्वध्यक्षसिद्ध एवासीत् , स चासत्पूज्यैरुदीरितः-ननु भो पाशचन्द्र ! किमिति नवीनमतव्यवस्थापनोद्यतः, न हि गणनिश्रामन्तरा धर्मो भवति, यदागम:-"धम्मं चरमाणस्स पंच निस्साठाणा
GHONGKONGHONGKONGKONGHOTION
KokGROUGHOROGROUGHOUSE
॥२६॥
Fordi