________________
श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२.५९ ।।
GHONGKONG
SHOHOUS
३3३३!
इति श्रीमत्तपागणन भोन भोमणि श्रीहीरविजयसूरीश्वर शिष्योपाध्याय श्रीधर्म सागरगणिकृते खोपज्ञकुपाक्षिककौशिक सहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे बीजामतनिरूपणनामा दशमो विश्रामः समाप्तः ॥ ०२१६७०३५
अथ दशमं पाशचन्द्रमतं निरूपयितुमाह
अह पासचंदकुमयं दसमं वृच्छामि धुत्तधुत्तरं । विक्कमओ बावत्तरि अहिए पन्नरससयवरिसे || १ || अथेति नवमबीजामतनिरूपणानन्तरं क्रमप्राप्तं दशमं पाशचन्द्रकुमतं वक्ष्ये कीदृशं तत् कुमतम् ? - धूर्त्तधूर्त्ततरं धूर्त्तानां मध्ये धूर्त्ततरं, अतिशयेन धूर्त्तमित्यर्थः, कालमाह- 'विकमओ'त्ति विक्रमतो द्वासप्ततिसहिते पंचदशशतवर्षे जातमितिगाथार्थः ॥ १ ॥ अथ पाशचन्द्रः कुतः कीदृगासीदित्याह -
नागपुरीयत वगणे उज्झाओ पासचन्दनामेणं । नियगणसूरिविरोहा दुव्वयणो लुंपगुव्वासी ॥२॥
नागपुरीयत पागणे पाशचन्द्रनानोपाध्यायः सन् निजगणसूरिविरोधात् - निजगच्छाचार्येण सह विग्रहात् लुंपकवदुर्वचन आसीत्, यथा लुम्पकलेखकेन भणितं भो अहं जीवन् भवामि तर्हि भवदीयभिक्षोच्छेद करोमि, एवं पाशचन्द्रेणाप्युक्तमिति बोध्यमिति गाथार्थः ||२|| अथ पाशचन्द्रस्य जात्यादिस्वरूपमाह -
Jain Educationa International
For Personal and Private Use Only
SONG
SHONGHONGHOOLS)
पाश चन्द्रो
त्पत्तिः
॥२५९॥
www.jinelibrary.org.