SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२.५९ ।। GHONGKONG SHOHOUS ३3३३! इति श्रीमत्तपागणन भोन भोमणि श्रीहीरविजयसूरीश्वर शिष्योपाध्याय श्रीधर्म सागरगणिकृते खोपज्ञकुपाक्षिककौशिक सहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे बीजामतनिरूपणनामा दशमो विश्रामः समाप्तः ॥ ०२१६७०३५ अथ दशमं पाशचन्द्रमतं निरूपयितुमाह अह पासचंदकुमयं दसमं वृच्छामि धुत्तधुत्तरं । विक्कमओ बावत्तरि अहिए पन्नरससयवरिसे || १ || अथेति नवमबीजामतनिरूपणानन्तरं क्रमप्राप्तं दशमं पाशचन्द्रकुमतं वक्ष्ये कीदृशं तत् कुमतम् ? - धूर्त्तधूर्त्ततरं धूर्त्तानां मध्ये धूर्त्ततरं, अतिशयेन धूर्त्तमित्यर्थः, कालमाह- 'विकमओ'त्ति विक्रमतो द्वासप्ततिसहिते पंचदशशतवर्षे जातमितिगाथार्थः ॥ १ ॥ अथ पाशचन्द्रः कुतः कीदृगासीदित्याह - नागपुरीयत वगणे उज्झाओ पासचन्दनामेणं । नियगणसूरिविरोहा दुव्वयणो लुंपगुव्वासी ॥२॥ नागपुरीयत पागणे पाशचन्द्रनानोपाध्यायः सन् निजगणसूरिविरोधात् - निजगच्छाचार्येण सह विग्रहात् लुंपकवदुर्वचन आसीत्, यथा लुम्पकलेखकेन भणितं भो अहं जीवन् भवामि तर्हि भवदीयभिक्षोच्छेद करोमि, एवं पाशचन्द्रेणाप्युक्तमिति बोध्यमिति गाथार्थः ||२|| अथ पाशचन्द्रस्य जात्यादिस्वरूपमाह - Jain Educationa International For Personal and Private Use Only SONG SHONGHONGHOOLS) पाश चन्द्रो त्पत्तिः ॥२५९॥ www.jinelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy