SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन इति चतुरशीत्याशातनाकाव्यानि ।। कला-धनुर्वेदादिकाः ४ कुललयं-गण्डूपं ५ भत्तोसं मुखासिका १४ त्वचं-व्रणादिसंबन्धिनी परीक्षा जापातयति १५ पित्तं धातुविशेष औषधादिना पा० १६ दामनं-अजादीनां २० दंताक्षिनखगण्डनासिकाशिरःश्रोतृच्छवीनां मलं जिन- नाआशातना ९ विश्रामे गृहे त्यजति, तत्र छविः-शरीरं, शेषास्तदवयवाः २८ ॥१॥ मन्त्र-भृतादिनिग्रहलक्षणं राजादिकार्यालोचनं वा तत्र करोति २९ ॥२५२॥ | क्वापि स्वकीयविवाहादिकृत्ये निर्णयाय वृद्धपुरुषाणां तत्रोपवेशनं ३० लेखनं व्यवहारादि ३१ राजादिकार्य विभजनं विभागं वा दायादीनां तत्र करोति ३२ भांडागारं निजद्रव्यादेः ३३ दुष्टासनं पादोपरि पादस्थापनादिकं ३४ छाणी-गोमयपिण्डः३५ कर्पटं| वस्त्रं ३६ दालिः-मुद्गादिद्विदलरूपा ३७ पर्पटः ३८ वटिका ३९ एषां विसारणं-उद्वापनकृते विस्तारणं, नाशनं-राजदायादिभयेन चैत्यस्य गर्भगृहादिष्यन्तर्धानं ४० आक्रन्दनं-रोदनं पुत्रकलत्रादिवियोगेन ४१ शराणां-बाणानामिक्षुणां च घटनं, सरत्थपाठे तु शराणामस्त्राणां च-धनुरादीनां च घटनं ४३ परीक्षणं द्रम्मादीनां ४७ ॥२॥ छत्रोपानदादीनां बहिरमोचनं ५२ त्यागः-परिहारः 'अजिए'त्ति अजीवानां हारमुद्रिकादीनां बहिस्तान्मोचनेन अहो मिक्षाचराणामयं धर्म इत्यवर्णवादो दुष्टलोकैर्विधीयते ५५ मुकुटं| मस्तके धरति ५८ मौलिं-शिरोवेष्टनविशेषणरूपां५९ शेखरं कुसुमादिमयं विधत्ते६० हुड्डां पारापतनालिकेरसंबन्धिनी पातयति ६१ जिंडहः-गेन्दुकः ६२ जोत्कारकरणं पित्रादीनां ६४ भाण्डानां-विटानां क्रिया कक्षावादनादिका ६५ ॥३॥ विवरणं-बालादीनां विजटीकरणं ६९ पर्यस्तिकाकरणं ७२ पादुका-काष्ठादिमयं चरणरक्षणोपकरणं ७१ पादयोः प्रसारणं खैरं निराकुलतायां ७२ पडूकर्दमं करोति निजदेहावयवक्षालनादिना ७४ रजो-धूलिं तत्र पादादिलग्नां शाटयति ७५ का मस्तकादिभ्यःक्षपयति वीक्षयति २५२॥ |वा ७७ गुह्यं-लिङ्गं तस्यासंवृतस्य करणं, जुज्झमिति पाठे तु युद्ध-दृग्वाइवादिभिः ८० वैद्यकं८१ वाणिज्यं-क्रयक्रियादिकरूपं ८२ OMGHONOHOROHOROHOROHORORONS OHOROUGHOUGHOUGROGROUGROWOR For Pond Prive Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy