________________
कटुके देवाद्याशातना
श्रीप्रवचन
परीक्षा ९विश्रामे ॥२५॥
GOOGHOUGHOUGHOUGHाजालाल
नान्यथेत्यदृश्यमानानामप्युत्तरापथवर्तिनां युगप्रधानादिसाधूनां निश्रया धर्म कुर्म इति कटुककदाशापि निरस्तेति गाथार्थः ॥३४॥ अथ सिंहावलोकनन्यायेन देवगुरुधर्माणां त्रयाणामपि सर्वजनप्रतीतामप्याशातनां विवक्षुः प्रथमं देवाशातनामाह
संपुण्णसेसवेसो मत्थयमुगघाडिऊण जिणभवणे । पविसइ विरूवरूवो जिणवरआसायणाणन्नो ॥३॥
संपूर्णः शेषः-पादपटिकाव्यतिरिक्तो गृहस्थोचितो वेषो यस्य स संपूर्णशेषवेषः जिनभवने द्वारं यावत् संपूर्णवेषः सन् जिनभवने मस्तकमुद्घाट्य पादपटिकामुत्तार्य विरूपरूपो-बीभत्सरूपाकारः प्रविशति, तेन हेतुभूतेन स कटुकः कीदृशः?-जिनवराशातनानन्यः-जिनेन्द्राशातनायामनन्यः, अन्य एतादृशो न भवतीत्यर्थः,जिनभवने चाशातनाश्चतुरशीतिः,ताश्चेमा:-खेलं ? केलि २ कलिं ३ कला४ कुललयं तंबोल मुग्गालिअं७, गाली८ कंगुलिआए सरीरधुवणं१० केसे ११ नहे१२ लोहिअं१३ । भत्तोसं१४ तय१५पित्त१६ वंत१७ दसणे१८ विस्सामणं१९ दामणं२०, दंत२१ स्थी२२ नह२३ गल्ल२४ नासिअ२५ सिरो२६ सोअ२७ च्छवीणं२८ मलं ॥२॥ मंतुम्मीलण२९ लिक्खयं३० विभजणं३१ भंडार३२ दुहासणं३३,छाणी३४ कप्पड३५दालि३६पप्पड ३७ वडी३८विस्सारणं३९ नासणं । अकंदं४०विकहं४१ सरच्छघडणं४२ तेरिच्छसंठावणं४३, अग्गीसेवण४४ रंधणं४५ परिखणं४६ निस्सीहिआभंजणं ४७॥२॥ छत्तो४८वाहण४९ सत्थ५० चामर५१मणोऽणेगत्त५रमभंगण२३,सच्चिचाणमवाय५४चायमजिए५५ दिछीइ नो अंजली ५६। साडेगुत्तरसंगभंग५७मउडं५८ मोलिं५९ सिरोसेहरं६०,हुड्डा६१ जिंडह६२ गिडिआइ रमण६३जोहार६४ भंडकिअं६५ ॥३॥ रिकारंद६ धरणं६७ रण६८ विवरणं६९ बालाण पल्लथिअं७०, पाऊ७१ पायपसारणं७२ पुडपडी७३ पंकं७४रओ७५ मेहुणं७६ । | जूअं७७ जस्सण७८ सुज्जु७९जीवि८० वणिजंदविजं८२ जलं८३ मजणं८४, एमाईअमवजकजमुजुओ वजे जिणिंदालए ॥४॥
UGHOUGHOUGHOUGHOUGHOUजाल
॥२५१॥
in Educ
n tention
For Person and Private Use Only
www.jinyong