________________
श्रादानां
श्रीप्रवचन
परीक्षा ९ विश्रामे ॥२४९॥
धर्मकथाभाव:
GOOHOLOROPOKOSHOO
अनुप्रेक्षा चार्थचिन्तनिका, सा वाचनाप्रच्छनापरावर्तनानुप्रेक्षाधर्मकथालक्षणपञ्चविधखाध्यायानां मध्ये चतुर्थो भेदः, साऽप्यनुप्रेक्षा तेन कर्त्तव्या येन सुतीर्थात्सूत्रार्थों गृहीतौ स्याताम् , एवंविधोपि निश्चितमुत्रार्थो, न पुनः संदिग्धसूत्रार्थधारकः, सोऽपि गुरुपरतत्रो-गुर्वायत्तः, न चैवं कटुकमते तद्गन्धोऽपि संभवति, गूर्जस्त्रादौ सुतीर्थस्यैवाश्रद्धानात्तदभावाच्च कुतो गुरुपारतन्त्र्यं ?,'ग्रामो नास्ति कुतः सीमेति गुरुपारतन्त्र्याभावे च सूत्रार्थनिश्चयोऽपि न संभवति, यदागमः-"मूअं हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा। तत्तो पसंगपारायणं च परिणि सत्तमए|"त्ति(१-८९ ३-२३)श्रीआवश्यकनियुक्ती, तथा "संहिआ य पयं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१॥” इति (१३५*) श्रीअनुयोगद्वारे इति, चालनाद्यभावात् कुतः सूत्रार्थनिश्चयः?, कटुकेन तु वैपरीत्यभाजिनेवास्तामनुप्रेक्षा धर्मकथैव क्रियते, धर्मकथा च स्वाध्यायस्य पञ्चमो मेदः, सच | गृहस्थानां निषिद्धः, यदागमः-"चत्तारि पुरिसजाया पं०, तं०-आपवित्ता नाममेगे नो उंछजीविसंपन्ने उंछजीविसंपन्ने नाममेगे नो | आघवित्तए" (३४४) इतिश्रीस्थानाङ्गे, एतट्टीका यथा आख्याय एवाख्यायकः सूत्रार्थस्य न चोञ्छजीविकासंपन्नः, नैपणा| निरत इत्यर्थः, स चापद्गतः संविग्नः संविग्नपाक्षिको वा,यदाह-हुञ्ज हु वसणं पत्तो सरीरदुत्थियतयाएँ असमत्थो । चरणकरणे असुद्धो सुद्धं मग्गं परवेजा ॥" तथा "ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही अ।चरणकरणे विसुद्धं उववृहंतो परूवंतो॥२॥"त्ति एको, द्वितीयो यथाच्छन्दः तृतीयः सुसाधुश्चतुर्थो गृहस्थादिरिति इतिश्रीस्थानाङ्गटीकायां, अत्र गृहस्थश्चतुर्थे भङ्गे भणितः, स 2 च सूत्रार्थख्यायको न स्यात् , कटुकमते तु सामायिकादिसूत्राख्यायको गृहस्थ एव, तन्मते साधोर्दर्शनस्यैवाभावात् , साध्वभावे च संविग्नपाक्षिकस्याप्यभावात् , तदभावे च कुतः सूत्रार्थावाप्तिरिति कटुकमतेऽवत्यसिद्धान्ताभावात्कथं युगप्रधानादिनिर्णयः, किंच
OCHOHORIGHORHA
॥२४
१
॥
Jan Education Interton
For Person and Private Use Only
www.jinyong