SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रादानां श्रीप्रवचन परीक्षा ९ विश्रामे ॥२४९॥ धर्मकथाभाव: GOOHOLOROPOKOSHOO अनुप्रेक्षा चार्थचिन्तनिका, सा वाचनाप्रच्छनापरावर्तनानुप्रेक्षाधर्मकथालक्षणपञ्चविधखाध्यायानां मध्ये चतुर्थो भेदः, साऽप्यनुप्रेक्षा तेन कर्त्तव्या येन सुतीर्थात्सूत्रार्थों गृहीतौ स्याताम् , एवंविधोपि निश्चितमुत्रार्थो, न पुनः संदिग्धसूत्रार्थधारकः, सोऽपि गुरुपरतत्रो-गुर्वायत्तः, न चैवं कटुकमते तद्गन्धोऽपि संभवति, गूर्जस्त्रादौ सुतीर्थस्यैवाश्रद्धानात्तदभावाच्च कुतो गुरुपारतन्त्र्यं ?,'ग्रामो नास्ति कुतः सीमेति गुरुपारतन्त्र्याभावे च सूत्रार्थनिश्चयोऽपि न संभवति, यदागमः-"मूअं हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा। तत्तो पसंगपारायणं च परिणि सत्तमए|"त्ति(१-८९ ३-२३)श्रीआवश्यकनियुक्ती, तथा "संहिआ य पयं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१॥” इति (१३५*) श्रीअनुयोगद्वारे इति, चालनाद्यभावात् कुतः सूत्रार्थनिश्चयः?, कटुकेन तु वैपरीत्यभाजिनेवास्तामनुप्रेक्षा धर्मकथैव क्रियते, धर्मकथा च स्वाध्यायस्य पञ्चमो मेदः, सच | गृहस्थानां निषिद्धः, यदागमः-"चत्तारि पुरिसजाया पं०, तं०-आपवित्ता नाममेगे नो उंछजीविसंपन्ने उंछजीविसंपन्ने नाममेगे नो | आघवित्तए" (३४४) इतिश्रीस्थानाङ्गे, एतट्टीका यथा आख्याय एवाख्यायकः सूत्रार्थस्य न चोञ्छजीविकासंपन्नः, नैपणा| निरत इत्यर्थः, स चापद्गतः संविग्नः संविग्नपाक्षिको वा,यदाह-हुञ्ज हु वसणं पत्तो सरीरदुत्थियतयाएँ असमत्थो । चरणकरणे असुद्धो सुद्धं मग्गं परवेजा ॥" तथा "ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही अ।चरणकरणे विसुद्धं उववृहंतो परूवंतो॥२॥"त्ति एको, द्वितीयो यथाच्छन्दः तृतीयः सुसाधुश्चतुर्थो गृहस्थादिरिति इतिश्रीस्थानाङ्गटीकायां, अत्र गृहस्थश्चतुर्थे भङ्गे भणितः, स 2 च सूत्रार्थख्यायको न स्यात् , कटुकमते तु सामायिकादिसूत्राख्यायको गृहस्थ एव, तन्मते साधोर्दर्शनस्यैवाभावात् , साध्वभावे च संविग्नपाक्षिकस्याप्यभावात् , तदभावे च कुतः सूत्रार्थावाप्तिरिति कटुकमतेऽवत्यसिद्धान्ताभावात्कथं युगप्रधानादिनिर्णयः, किंच OCHOHORIGHORHA ॥२४ १ ॥ Jan Education Interton For Person and Private Use Only www.jinyong
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy