SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२४८ ॥ Jain Educationa SION SONG HONGK AGHONGHOK सिद्धान्तस्य अङ्गादिसूत्रसमूहस्य भाष्यचूर्णिप्रमुखाणां कारकाः श्रीजिनभद्रगणिक्षमाश्रमणश्रीजिनदासगणिमहत्तरश्रीदेवर्द्धिगणिक्षमाश्रमणश्रीउमाखातिवाचकप्रमुखाः, आदिशन्दाछ्री शीलाङ्काचार्यश्री अभयदेवसूरिश्रीमलयगिरिसूरिश्रीहेमचन्द्रसूरिप्रभृतयस्तट्टीकादिविधायका इह - गूर्जरादौ जाताः, ते च सर्वेऽपि कटुकाभिप्रायेण मिथ्यादृष्टयः पार्श्वस्थादय एव, तत्कृताश्च ग्रन्थाः कथं सिद्धान्तः सिद्धांतव्याख्यानं च संभवेद्, एवं च सति तथाविधग्रन्थानुसारेण श्रीदेवेन्द्रसूरिभिर्दुष्पमासंघस्तोत्रं कृतं तत्र कटुकस्य नु वितकें कथं विश्वासः समुत्पन्नः १, यदि तत्र विश्वासस्तर्हि साधवोऽप्यत्रत्या एवाभ्युपगन्तव्याः, अन्यथा 'माता मे वन्ध्ये 'ति न्याय: संपद्यते, किंच- सिद्धान्ताननुसारेण नमस्कारमात्रस्याप्यध्ययनं संसारवृद्धिहेतुः, यतः श्रीमहानिशीथे उपधानोद्वहनमन्तरेण नमस्कार भणनेऽनन्तानां तीर्थकृदादीनामाशात नाकारको भणितः, तथा गृहस्थेन सता कटुकमतीयेन पर्षदि धर्मदेशना विधीयते साऽपि न युज्यते, कदाचिद्गृहस्थो धर्म कथयति तदा गुरुपारतन्त्र्येणैव यथा अद्य श्वो वा गुरुमिरित्थमादिष्टमित्येवंरूपेण, न पुनः सभामबन्धेन, यदुक्तं- 'पडिसिद्धाणं करणे किच्चाणमकरणए पडिकमणं । अस्सद्दहणे अ तहा विवरीअपरूवणाए अ ॥ ४४ ॥ इतिश्रावकप्रतिक्रमणसूत्रे, अस्याश्रूयैकदेशो यथा - ननु 'अण्णाणतिमिरसूरो विबोहगो भव्वपुंडरीआणं । धम्मो जिणपण्णत्तो पकप्पजइणा कहेअब्बो ॥१॥ इति, तो णं सावगस्स परूवणाऽभावाओ कहं तव्विवरीअयाए पडिक्कमणं १, आयरिओ भणइ - सच्चमेअं, किंतु सयं तस्स समोसरणपूरणाए सावगस्स देसणाए पडिसेहो, जओ-सुतित्थाओ गहिअसुत्तत्थो सुनिच्छिअत्थो गुरुपरतंतवयणो अणुप्पेहं करे, कुणउ नाम को दोसो १, जो वा पच्छाकडो वागरणनयनिउणो खित्तकालपरिसाविसारओ नंदिसेणपाओ तस्स धम्मस्स परूवणानि संभवइ, ता पडिकमणं अदुद्ध" मिति श्रावक प्र० चूर्णो, अत्र पश्चात्कृतव्यतिरिक्तेन गृहस्थेनानुप्रेक्षा कर्त्तव्या इत्युक्तम्, For Personal and Private Use Only गुर्जरत्रासाधुसिद्धिः ॥२४८॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy