SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ परीक्षा गूर्जरत्रासाधुसिद्धि भीप्रवचन | यैस्तन्तुभिर्वस्त्रं यत्स्वरूपं यावदायामदैर्येण हस्तप्रमाणं जायते तावद्भिस्तन्तुभिस्तावदायामदैर्येण त्रिहस्तममाणः पटोनापि नव भवति, ९ विश्रामे कारणवैषम्यादेव कार्यवैषम्यमितिन्यायात ,कालादिसामय्यां तुल्यायां यथावत्याः साधवस्तथा संभवन्तोऽप्युत्तरापथे तथाविधा एव, २४७॥ न पुनर्बाहुबल्यादिवत् वत्सरं यावत्कायोत्सर्गादिकरणसमर्था इतिगाथार्थः ॥३०॥ अथ तस्याग्रहमतिप्रसङ्गेन दयितुमाहol एवंपिअ जइ उत्तरपहंमि विहरंति उग्गचारित्ता । ता सिद्धंतो अण्णो इमो उ जंजालसारित्थो ॥३१॥ एवमपि-प्रागुक्तयुक्तिमुपेक्ष्यापि यदि उत्तरापथे उग्रचारित्राः साधवो विहरन्ति 'ता'तर्हि सिद्धान्तोऽन्यः, अप्येवयोरध्याहारात्सिद्धान्तोऽप्यन्य एव, तत्साधुसंबन्धी सिद्धांतोऽप्यन्य एव सिद्ध्यति, अयं तु गूर्जरत्रादौ दृश्यमानोऽङ्गोपाङ्गादिरूपःजंजालसदृशःस्वपराज्यकल्पः संपन्न इतिगाथार्थः ॥३१।। अथ सिद्धान्तभेदहेतुमाहजं देवडिप्पमुहा इमंमि भणिआ य उग्गचारित्ता । ते खलु गुज्जरपमुहे संजाया सम्मया समए ॥३२॥ यद्-यमात्कारणाद् असिन् गूर्जरत्रादौ विद्यमाने सिद्धान्ते 'देवर्द्धिप्रमुखा' देवर्द्धिगणिक्षमाश्रमणप्रमुखा उग्रचारित्रा भणिताः, | यदागमः-"सुत्तत्थरयणभरिए खमदममद्दवगुणेहि संपन्ने । देवडिखमासमणे कासवगुत्ते पणिवयामि ॥१२॥"इतिश्रीपर्युषणाकल्पे, आदिशन्दाच्छीकालकाचार्यश्रीखपुटाचार्यप्रभृतयो युगप्रधाना ग्राह्याः, एतावता किमित्याह-'ते खल्वि'ति ते-देवर्द्धिगणिक्षमाश्रमणप्रमुखाः खलु-निश्चितं गूर्जरप्रमुखे देशे जाताः 'समये सिद्धान्ते सम्मताः, यद्ययं सिद्धान्ते सम्मतस्तर्हि तदनुजाः-शिष्यप्रशिष्यादयोऽप्यत्रैव भावनीयाः, नो चेदयं सिद्धान्त एव परिहर्त्तव्य इतिगाथार्थः ॥३२॥ अथ प्रकारान्तरेण दक्षयितुमाहसिद्धंतभासयुण्णिप्पमुहाणं कारगावि इह जाया । ता दूसमसंघथए वीसासो कह णु कडुअस्स ॥३३॥ PROUGHOUGHOUGHORORROOHOरज HOUGHOUGHOUGHOROUGHONजाल ।२४७॥ Jan Education Intenbon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy