________________
परीक्षा
गूर्जरत्रासाधुसिद्धि
भीप्रवचन
| यैस्तन्तुभिर्वस्त्रं यत्स्वरूपं यावदायामदैर्येण हस्तप्रमाणं जायते तावद्भिस्तन्तुभिस्तावदायामदैर्येण त्रिहस्तममाणः पटोनापि नव भवति, ९ विश्रामे
कारणवैषम्यादेव कार्यवैषम्यमितिन्यायात ,कालादिसामय्यां तुल्यायां यथावत्याः साधवस्तथा संभवन्तोऽप्युत्तरापथे तथाविधा एव, २४७॥
न पुनर्बाहुबल्यादिवत् वत्सरं यावत्कायोत्सर्गादिकरणसमर्था इतिगाथार्थः ॥३०॥ अथ तस्याग्रहमतिप्रसङ्गेन दयितुमाहol एवंपिअ जइ उत्तरपहंमि विहरंति उग्गचारित्ता । ता सिद्धंतो अण्णो इमो उ जंजालसारित्थो ॥३१॥
एवमपि-प्रागुक्तयुक्तिमुपेक्ष्यापि यदि उत्तरापथे उग्रचारित्राः साधवो विहरन्ति 'ता'तर्हि सिद्धान्तोऽन्यः, अप्येवयोरध्याहारात्सिद्धान्तोऽप्यन्य एव, तत्साधुसंबन्धी सिद्धांतोऽप्यन्य एव सिद्ध्यति, अयं तु गूर्जरत्रादौ दृश्यमानोऽङ्गोपाङ्गादिरूपःजंजालसदृशःस्वपराज्यकल्पः संपन्न इतिगाथार्थः ॥३१।। अथ सिद्धान्तभेदहेतुमाहजं देवडिप्पमुहा इमंमि भणिआ य उग्गचारित्ता । ते खलु गुज्जरपमुहे संजाया सम्मया समए ॥३२॥
यद्-यमात्कारणाद् असिन् गूर्जरत्रादौ विद्यमाने सिद्धान्ते 'देवर्द्धिप्रमुखा' देवर्द्धिगणिक्षमाश्रमणप्रमुखा उग्रचारित्रा भणिताः, | यदागमः-"सुत्तत्थरयणभरिए खमदममद्दवगुणेहि संपन्ने । देवडिखमासमणे कासवगुत्ते पणिवयामि ॥१२॥"इतिश्रीपर्युषणाकल्पे, आदिशन्दाच्छीकालकाचार्यश्रीखपुटाचार्यप्रभृतयो युगप्रधाना ग्राह्याः, एतावता किमित्याह-'ते खल्वि'ति ते-देवर्द्धिगणिक्षमाश्रमणप्रमुखाः खलु-निश्चितं गूर्जरप्रमुखे देशे जाताः 'समये सिद्धान्ते सम्मताः, यद्ययं सिद्धान्ते सम्मतस्तर्हि तदनुजाः-शिष्यप्रशिष्यादयोऽप्यत्रैव भावनीयाः, नो चेदयं सिद्धान्त एव परिहर्त्तव्य इतिगाथार्थः ॥३२॥ अथ प्रकारान्तरेण दक्षयितुमाहसिद्धंतभासयुण्णिप्पमुहाणं कारगावि इह जाया । ता दूसमसंघथए वीसासो कह णु कडुअस्स ॥३३॥
PROUGHOUGHOUGHORORROOHOरज
HOUGHOUGHOUGHOROUGHONजाल
।२४७॥
Jan Education Intenbon
For Personal and Private Use Only
www.jainelibrary.org