________________
G
श्रीप्रवचन
परीक्षा ९विश्रामे ॥२४६॥
जानाकालाजाONGHOUGHOUG
| लमः, एवं च सति सायं जातं, स च पथिकः खिन्नः सन् गोरधो भविष्यतीतिधिया गोः समीपमागत्य कटत्कारशब्देन गामुत्था- ICउत्तरापथ| पयामास, तावता ब्राह्मणेनोक्तं-लब्धो भो कटत्कारः, तेनोक्तं-देहि मल्लभ्यं विभाग, ब्राह्मणेनोक्तं-त्वमप्येतादृशं शब्दं कुर्वाणो
साधु
निरासः | याहि, पथिकेनोक्तं-तव किं नष्टमासीत , तेनोक्तम्-एतादृशः शब्दः, पश्चात्स पथिकः खेदखिनो ब्राह्मणमाक्रोशयामास-भो मूर्ख ब्राह्मण! मुधाऽहं विडम्बितः, प्रथमत एव किमेवं न भणितवान् ?,मयाऽवगतं-किंचिनाणकं भविष्यति,ब्राह्मणेनोक्तं-भोः पथिक! त्वमेव मूर्खस्त्वमेव व्यक्त्या कथं न पृष्टवान्नित्येवं परस्परं विवदमानयोयोरपि(रात्रिर्जाता)रात्रौ व्याघ्रव्यापादितौ पञ्चत्वं प्राप्ती, | पश्चादुभयोरपि प्रवृत्चेरकिंचित्करत्वेन लोकेऽपकीर्तिः प्रवृत्ता, तथा कटकस्य तदपदेशलग्नस्य चोत्तरापथे साधुजनगवेषणमकिश्चिस्करमिति सर्वजननिन्द्यं, तत्र साधुजनगन्धस्याप्यनवगमाद् , एवमेतदृष्टान्तेन कटुकोक्तं निरस्तमितिगाथार्थः ॥२८॥ अथ कटुकस्योत्तरापथसाधुविकल्पं क्षयितुमाह
उत्तरपहमणुआणं न हुँति जइ कालमाइणो दोसा। ता इत्तो लठ्ठयरे मण्णामो साहुसन्नाए ॥२९॥
उत्तरापथमनुष्याणां कालादयो दोषा यदि न भवन्ति तर्हि 'इत्तोत्ति एतस्मात् क्षेत्राद् अर्थादेतत्क्षेत्रगतसाधुसमुदायात् साधु| संज्ञया लष्टतरान्-श्रेष्ठतरान् मन्यामहे, एवं च नास्ति, किंतु सर्वत्रापि संहननकालादीनां तुल्यतैवेतिगाथार्थः ॥२९।। अथ सामय्यां | तुल्यायामपि कार्य मिन्नं भवत्विति क्षयितुमाह
जइ तुल्ला सामग्गी कज्जंपिअ तुल्लमेव जगमग्गो । नवि हत्थकारणेहिं तंतूहिं तिहत्थमाणपडो ॥३०॥ ||२४६॥ ___ यदि सामग्री तुल्या कार्यमपितुल्यमेवेति जगन्मागों-लोकस्थितिः,दृष्टान्तमाह-'नवित्ति हस्तकारणैः-हस्तप्रमाणवस्त्रस्य कारणैः।
ONSHOGHOROGONGKONG
Jan Education
For Personal and Private Use Only
w.jainelibrary.org