SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ G श्रीप्रवचन परीक्षा ९विश्रामे ॥२४६॥ जानाकालाजाONGHOUGHOUG | लमः, एवं च सति सायं जातं, स च पथिकः खिन्नः सन् गोरधो भविष्यतीतिधिया गोः समीपमागत्य कटत्कारशब्देन गामुत्था- ICउत्तरापथ| पयामास, तावता ब्राह्मणेनोक्तं-लब्धो भो कटत्कारः, तेनोक्तं-देहि मल्लभ्यं विभाग, ब्राह्मणेनोक्तं-त्वमप्येतादृशं शब्दं कुर्वाणो साधु निरासः | याहि, पथिकेनोक्तं-तव किं नष्टमासीत , तेनोक्तम्-एतादृशः शब्दः, पश्चात्स पथिकः खेदखिनो ब्राह्मणमाक्रोशयामास-भो मूर्ख ब्राह्मण! मुधाऽहं विडम्बितः, प्रथमत एव किमेवं न भणितवान् ?,मयाऽवगतं-किंचिनाणकं भविष्यति,ब्राह्मणेनोक्तं-भोः पथिक! त्वमेव मूर्खस्त्वमेव व्यक्त्या कथं न पृष्टवान्नित्येवं परस्परं विवदमानयोयोरपि(रात्रिर्जाता)रात्रौ व्याघ्रव्यापादितौ पञ्चत्वं प्राप्ती, | पश्चादुभयोरपि प्रवृत्चेरकिंचित्करत्वेन लोकेऽपकीर्तिः प्रवृत्ता, तथा कटकस्य तदपदेशलग्नस्य चोत्तरापथे साधुजनगवेषणमकिश्चिस्करमिति सर्वजननिन्द्यं, तत्र साधुजनगन्धस्याप्यनवगमाद् , एवमेतदृष्टान्तेन कटुकोक्तं निरस्तमितिगाथार्थः ॥२८॥ अथ कटुकस्योत्तरापथसाधुविकल्पं क्षयितुमाह उत्तरपहमणुआणं न हुँति जइ कालमाइणो दोसा। ता इत्तो लठ्ठयरे मण्णामो साहुसन्नाए ॥२९॥ उत्तरापथमनुष्याणां कालादयो दोषा यदि न भवन्ति तर्हि 'इत्तोत्ति एतस्मात् क्षेत्राद् अर्थादेतत्क्षेत्रगतसाधुसमुदायात् साधु| संज्ञया लष्टतरान्-श्रेष्ठतरान् मन्यामहे, एवं च नास्ति, किंतु सर्वत्रापि संहननकालादीनां तुल्यतैवेतिगाथार्थः ॥२९।। अथ सामय्यां | तुल्यायामपि कार्य मिन्नं भवत्विति क्षयितुमाह जइ तुल्ला सामग्गी कज्जंपिअ तुल्लमेव जगमग्गो । नवि हत्थकारणेहिं तंतूहिं तिहत्थमाणपडो ॥३०॥ ||२४६॥ ___ यदि सामग्री तुल्या कार्यमपितुल्यमेवेति जगन्मागों-लोकस्थितिः,दृष्टान्तमाह-'नवित्ति हस्तकारणैः-हस्तप्रमाणवस्त्रस्य कारणैः। ONSHOGHOROGONGKONG Jan Education For Personal and Private Use Only w.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy