SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२४१॥ Jain Educationa In तस्य कटुकस्योपदेशो महापापः, कथं १, येन यथोक्तक्रियापरायणाः साधवो 'नित्य' तीर्थस्थितिं यावद्भवन्ति, किमाश्रित्य :श्रद्धानमधिकृत्य, श्रद्धान तु यथा श्रीसुधर्मादीनां तथा संप्रति गूर्जरत्रादौ विद्यमानानामपि, कृत्यं पुनः शक्तिसंकलितं, न हि तीर्थकृतोऽशक्यानुष्ठानमरूपका भवन्ति, अत एव धर्मदेशनायां साधुमार्गे मरूपिते तत्राशक्तानां श्रावकमार्गमप्युपदिशन्ति, तथा साधूनामप्यनेके जिनकल्पिकादयो भेदाः शक्त्यनुसारेणोपदिष्टाः, अन्यथोपदेशस्य वैफल्यापत्तेः, न हि बलवानपि वृषभो गजं वोढुं शक्नोति, अत एव 'संते बले वीरिए पुरिसकारपरक्कमे अठ्ठमी चउदसीणाणपंचमीपजोसवणाचाउम्मासीए चउत्थहमछठ्ठे न करेइ पच्छित्तं" ति श्रीमहानिशीथवचनं, तेन शक्त्यभावे बाह्यानुष्ठानेषु प्रतिक्रमणादिनियतानुष्ठानव्यतिरिक्तेषु वा अप्रवत्तमानोऽपि जिनाज्ञाऽऽराधको भण्यते, न चव पाश्वस्थादिमार्गोऽपि जिनाज्ञारूपो भविष्यतीति शङ्कनीयं तेषां सत्यामपि शक्तौ प्रमादादैहिकसुखलाम्पट्यात् प्रतिक्रमणादिवाह्यानुष्ठानानासेवनं, आसेवनं च जिनेन्द्रप्रतिषिद्ध। नामनुचितकृत्यानां न पुनस्तेषां ज्ञानाद्याराधनघिया सम्यगभिप्रायेतिकृत्वा बाह्यकृत्यं तावच्छक्ति संकलितं मणितमिति गाथार्थः ||२४|| अथ शक्तिरपि न्यूनाधिका केन हेतुनेत्याह सत्तीवि अ दव्वाईसंकलिआ तेऽवि पंच परवसया । तेणं जिणकप्पाई बुच्छेओ जिणवरिंदुत्तो ||२५|| च पुनः शक्तिरपि - जीवसामर्थ्यमपि द्रव्यादिसंकलिता - द्रव्यक्षेत्र कालभावनाश्रिता, द्रव्यं वज्रर्षभनाराचादिसेवार्त्तपर्यन्तशरीरलक्षणं, उपलक्षणात्तदनुयायि मनःप्रभृतिद्रव्यमपि ग्राह्यं, मनोद्रव्याणामपि परिणतिः संहननानुसारेणैव स्याद्, अत एव प्रथमसंहननमन्तरेण सप्तम्यां मोक्षे वा न याति सेवार्चसंहननिनां तु द्वितीयपृथिव्यां चतुर्थदेवलोके चोत्कर्षत उत्पत्तिर्भणिता, ताहगूद्रव्ययोगेन जीववीर्यस्य तथैव संभवात् न ग्रुपकरणाभावे बलवानपि कार्यकरणसमर्थो भवति, यथा जातमात्रो भगवान् श्रीमहा For Personal and Private Use Only GOINGH SINGH DICHOIGHICHOIC साधुसवासिद्धिः ॥२४९॥ www.jinelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy