SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ DISIONGOING ONGOINGH DIGHIOING श्रीप्रवचन- शक्नुवन्ति, एवं पार्श्वस्थानिवादयोऽपि यदि साधुपरम्परागतानुष्ठानं दृष्टिपथमागतं न भवेत्तर्हि तदनुकरणाशक्ता एव भवेयुरिति, एवं तीर्थबाह्या अपि बोध्या इतिगाथार्थः ।। २२ ।। अथ कटुकेन यथोक्तक्रियापरायणाः संप्रति साधवो न दृश्यन्त इति भणितं यत्तद् दूषयितुमाह परीक्षा ९ विश्रामे ॥२४०॥ जं पुण जहुत्त किरिआ इच्चाइ विगप्पवयणउभाओ । महपावो जिणसमए पवयणउवघा यगत्तणओ ॥ २३ ॥ यत्पुनः यथोक्तक्रिया इत्यादि 'जम्हा जहुत्तकिरिआपरायणा नेव दीसंती'ति चतुर्थगाथाया उत्तरार्द्ध भणितं तेन यथोक्तक्रिया इत्यादि विकल्पवचनयोरुद्भावः - प्रकाशनं मूर्खजनानां पुरस्ताद्भणनं महापापो जिनसमये - जैनसिद्धान्ते, कुत इति हेतुमाह - प्रवचनोपघातकत्वाद् एतादृश उपदेशः प्रवचनोपघातको भवति, यदागम:- "सत्त विगहाओ पं० तं० - इत्थिकहा १ भत्तकहा २ देसकहा ३ रायकहा ४ मिउकालुणिआ ५ दंसणभेअणी ६ चरित्तभेअणी ७ "त्ति (५६९) श्रीस्थानाङ्गे, एतट्टीकादेशो यथा चारित्रभेदनी - न संभवन्तीदानीं महाव्रतानि, साधूनां प्रमादबहुलत्वादतिचारप्रभूतत्वादतिचारशोधकाचार्यतत्कारक साधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीर्थं वर्त्तत इति ज्ञानदर्शनकर्तव्येष्वेव यत्नो विधेय इति उक्तं च- " सोही अ णत्थि न विही न करिंता नविअ केइ दीसंति । तित्थं च णाणदंसण निजवगा चेव वोच्छिन्ना ॥ १॥" इतीत्यादि, अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते, किं पुनस्तदभिमुखस्येति चारित्र भेदनीति इति स्थानाङ्गटीकायाम्, अत्र चारित्रभेदनी विकथा भणिता तादृशश्च तदुपदेशः, सच प्रवचनोपघातक एवेति गाथार्थः ||२३|| अथ यथोक्तक्रियाकारित्वमेवेह साधूनामिति समर्थयितुमाह जेणं जहुत्त किरिआपरायणा संति साहुणो निच्चं । सद्दहणं अहिगिचा किचं पुण सत्तिसंकलिअं ॥ २४ ॥ For Personal and Private Use Only Jain Education International HORONGHOSHOHONGKONGH साधुसत्ता सिद्धिः ॥२४०॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy