SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ९ विश्रामे ॥२३७॥ सिद्धिः ISHONGKONGROUGHOUGHORRORE संपद्यते, परमेतद्गणनं मुग्धजनभ्रामकं, यत एवं गणने मनुष्यक्षेत्रान्तर्वय॑नन्तपदार्थसार्थसंबद्धः समयमात्रोऽपि कालोऽनन्तकालतां साधुसचाभजते, एवं कटुकगणनकल्पनापि, न तावता संपति युगप्रधानोऽवश्यं भवत्येवेति सिद्ध्यतीति गाथार्थः।।१५।। अथ गुर्जरत्रावन्यादौ साध्वभावेऽतिप्रसंगद्वारा दूषयितुमाह| गूजरपमुहे समणा न हुँति जइ आगमोऽविनोहुजा ।सावयकुलजिणपडिमाठिईवि कह संभवह भरहे ॥१६॥ गुर्जरप्रमुखे यदि श्रमणा-निर्ग्रन्था न भवन्ति, आगमोऽपि तर्हि न भवेत्तथा श्रावककुलजिनप्रतिमास्थितिरपि भरतक्षेत्रे कथं | संभवति', श्रमणाभावे श्रावककुलस्य जिनप्रतिमानां च स्थितिरेव न स्यात् , ननु पार्श्वस्थादिभ्यः श्रावककुलजिनप्रतिमादीनां | स्थितिर्भविष्यतीति चेदहो वैदग्ध्यं, साध्वभावे पार्श्वस्थादय एव कुत इति प्रागेव भणितं किं न मरसि ?, नहि मौलाभावेऽमुष्मात् अयं बाह्य इति वक्तुं शक्यते, 'बाह्यत्वं हि सापेक्ष'मिति वचनादिति गाथार्थः॥१६।। अथागमाद्यभावे गाथायुग्मेन हेतुमाह जम्हा संपय तइओ परंपराआगमो जिणिंदुत्तो। सा दाणादाणेहिं तेऽविअ सुअजोगवाहीणं ॥१७॥ जोगा संजमकिरिआ संजमरहिआण नेव संभवइ । जेणमणुण्णादाणं इमस्स साहुस्स वयणेहिं ।।१७।। युग्म।। यस्मात्संप्रति गणधरशिष्यात् श्रीप्रभवस्वामिन आरभ्य दुष्प्रसभाचार्य यावत्तृतीयः परंपरागमनामा आगमो जिनेन्द्रोक्तः, स | परम्परया 'दानादानाभ्यां' श्रीप्रभवस्वामिना शय्यभवाय दत्तः तेनादत्तो वा वा श्रीशय्यंभवस्वामिना च श्रीयशोभद्रस्वामिने दत्तस्तेन | वाऽऽदत्त इत्येवंरूपेण गुरुशिष्यक्रमः परम्परा तया आगमः परम्परागमः, 'ते अपि' दानादाने अपि च पुनः श्रुतयोगवाहिना'विहितयोगानुष्ठानानां भवतः, योगाः-श्रुताराधनतपोविशेषाः संयमक्रियायाः, संयमरहितानां नैव संभवति, तत्रापि हेतुमाह-15॥२३७॥ SHENGHIGHEIGRONGHINGINEE For Person and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy