SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२३८|| COOL GHDING DIGGY DIGHOIITHO 'जेणमणु'ति येन कारणेनानुज्ञादानं योगानुष्ठाने उद्देशसमुद्देशानन्तरमनुज्ञाननन्दीकरणे अनुज्ञा तावत् 'इमस्स साहुस्स वयणेहिन्ति इमं पुण पटुवणं पडुच्च इमस्स साहुस्स इमाए साहुणीए वा अमुगस्स अंगस्स सुअक्खंधस्स वा अणुष्णानंदी पवत्त" त्ति इत्येवं रूपेण साधुसाध्य्योरेवाध्ययनाध्यापन विधिरुक्तः, तेषामेव सूत्रादिदाने ग्रहणे वा अनुज्ञा, यद्यपि श्री आवश्यकश्रुतस्कन्धाध्ययनस्य सामायिकादिसूत्रस्य श्रावक वर्गस्याप्यनुज्ञा तथापि सा न साधोरिख, यतस्तेषां “अणुण्णायं २ खमासमणाणं इत्थेणं सुत्तेणं अस्थेणं तदुभएणं सम्मं धारिखाहि गुरुगुणेहिं वडिजाहि "त्ति, साधूनां च 'अणुण्णायं २ यावत् सम्मं धारिजाहि अण्णेसिं च पविआहि' ति साधूनामेव दानानुज्ञा, न पुनः श्रावकाणामिति श्रावकेभ्यः परम्परागमो न भवति, किंतु साधुभ्य एवेति साध्वभावे तदायत्तस्य परम्परागमस्याप्यभाव इति गाथायुग्मार्थः ॥१७- १८ ।। अथ योगादिविधानेन सूत्राध्ययनं पार्श्वस्थादीनामपि दृश्यते, तत्र गतिमाहजं पुणकथवि लिंगी जोगविहाणेण भणइ सुत्ताइं । तं साहूणऽणुकरणं जह निण्हागस्स पडिकमणं ॥ १८ ॥ यत्पुनः कुत्रचित् न पुनः सर्वत्रापि लिङ्गी - पार्श्वस्थादियोगविधानेन सूत्राणि भणति तत्साध्वनुकरणं, तच्च साध्वभावे न स्यादेव, यथा निह्नवस्य प्रतिक्रमणं साध्वनुकरणं, निह्नवस्य प्रतिक्रमणासंभवात्, प्रतिक्रमणं तावत्पापनिवर्त्तनं, तच्च निह्नवस्य लेशतोऽपि न संभवति, किंतु प्रतिक्रमणं कुर्वन्भेव च प्रतिसमयमनन्तसंसारभागू भवेद्, एतच्च प्राग् प्रदर्शितमिति गाथार्थः ॥ १.८ ॥ अथानुकरणमेव समर्थयितुं गाथामाह Jain Educationa International साहुजणस्साभावे न दव्वलिंगी न निण्हवो होइ । अणुहरणिजाभावे अणुहरणं कस्स को कुज्जा १ ।। १९।। साधुजनस्याभावे न द्रव्यलिङ्गी नवा निह्नवो भवेद्, अनुहरणीयाभावे अनुहारम् - अनुकारं कस्य कः कुर्यादितिगाथार्थः ।। १९ ।। For Personal and Private Use Only साधुसत्तासिद्धिः ॥२३८॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy