SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा ९ विश्रामे ॥२३५॥ साधुसचासिद्धिः GOLOHOOHOROHOROROGROGROG ॥३॥ एरंडमज्झयारे एरंडे नाम होइ दुमराया। इअ मंगुलआयरिए मंगुलसीसे मुणेअव्वे ॥४॥ (३४९, २१-२४*) इतिश्रीस्थानाङ्गे चतुर्थस्थानके उ०४, एतट्टीकादेशो यथा-तथा सालस्तथैव साल एव परिवारः-परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति २०, आचार्यस्तु साल इव सालो गुरुकुलश्रुतादिमिरुतमत्वात् सालपरिवारः सालकल्पमहानुभावपरिकरत्वाद् , एवमेर|ण्डोऽपि श्रुतादिहीनत्वादिति,चतुर्थः सुज्ञानः,उक्तचतुर्भङ्गभावनार्थ सालछमेत्यादिगाथाचतुष्कं व्यक्तं,नवरं मंगुलम्-असुंदरम्।।२१॥ अत्र सालवृक्षरण्डपरिवारलक्षणद्वितीयभङ्गवर्तिनःश्रीआणन्दविमलमूरिप्रभृतयो ज्ञेयाः, ननु यदुक्तं संविग्नाचार्यविरहितं तीर्थ न भवेदिति तदयुक्तं, यत एरण्डवृक्षसालपरिवारकल्पोऽपि तृतीयभङ्गवर्ती मूरिरुक्त इति चेन्मैवं, तादृशाचार्यस्य तीर्थाधिपतित्वासंभवात् , यद्यपि तथाविधः कोऽपि सूरिभवेत्तथाप्यङ्गारमईकाचार्यवत् सामान्यसाधुवत्तीर्थाधिपतिसूरिनिश्रावान् स्यात् , तथा च न | किंचिदनुपपन्न,न चैवं श्रीहेमविमलसरिप्रभृतयोऽपि भविष्यतीति शङ्कनीय,तदानीमन्यस्य तथाविधाचार्यस्थासंभवात् ,कथमन्यथा दानर्षिश्रीपतिगणपतिलटकणर्षि तयो लुम्पकमतमपास्य श्रीहेमविमलमूरिपार्श्वे चारित्रं गृहीतवन्तः इति,तस्मात्तदानीं श्रीहेमविमलसूरिरेव तीर्थाधिपतिः,परं द्वितीयभगवर्ती,श्रीआणन्दविमलसूरिरपि तथाविधसमुदायपरिहारानन्तरं प्रथमभङ्गवर्तीति बोध्यं, कृमि षट्पद्यादयस्तु शरीरान्तर्वतिरुधिरमांसादिभक्षणेन शरीरापकर्षका महापीडाकारिणोदुष्प्रतिकाराश्च तथाऽमी उत्सूत्रभाषिणोऽपि तीर्थस्य कृशतापादकाः,अतः कृमिषट्पद्यादिकल्पा उत्सूत्रभाषिणः,तेऽपि तीर्थे सत्येव संभवन्ति,ननु पार्श्वस्योत्सूत्रभाषिणोः को भेदः, उभयोरपि तीर्थबाह्यत्वाविशेषादिति चेद् उच्यते, "सारणचइआ जे गच्छनिग्गया पविहरंति पासत्था। जिणवयणवाहिरावि अते उ | पमाणं न कायब्वा ॥१॥" इत्यागमवचनात् पार्श्वस्थादयोऽपि यद्यपि प्रवचनबाह्यास्तथापि प्रवचनभयं मन्यमानास्तीर्थप्रत्यासमा, HOUGHOUGHOUGHOUGHONGKOजाल ॥२३५॥ In Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy