SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२३४॥ DUOSV" DHONGINGHDIGHONGKOK मातृस्तनचुम्बन कल्पमितिगाथार्थः || १२ || अथ पार्श्वस्थानादीनामप्युत्पत्तिस्वरूपमाह — पासत्थाईणं चिअ संते तित्थंमि होइ उप्पत्ती । जह संतंमि सरीरे मलाइणो नन्नहा हुंति ॥ १.३ ॥ पार्श्वस्थादीनां 'चिय'त्ति निश्चये तीर्थे सत्येवोत्पत्तिः, आदिशब्दात् अवसनोत्सूत्रवादिनां परिग्रहः, तेन पार्श्वस्थादयः उत्सूत्रवादिनश्व, तीर्थे विद्यमाने सर्वजनप्रतीते सत्येवोत्पत्तिर्भवति, दृष्टान्तमाह- 'जह संतमि' त्ति यथा शरीरे सत्येव मलादयः - परिखेदसंबद्धरजोजन्यो मलो मलविशेषः आदिशब्दात् क्रमिषट्पद्यादयो जीवस्वरूपाः कुष्ठज्वरभङ्गदरादयो ह्यजीवरूपाः भेषजादिना साध्या असाध्याश्चानेकप्रकाराः भवन्ति, नान्यथा, शरीराभावे न भवन्तीत्यर्थः, अयं भावः - शरीरकल्पं तीर्थं मलसदृशाः पार्श्वस्यादयो बोध्याः, अत एव श्रीजगच्चन्द्रसूरि श्री सोमसुन्दर सूरिश्रीआणन्दविमलसूरिप्रभृतयो गर्गाचार्य श्रीकालकाचार्यादिवत् मलमिव तीर्थबाधाकारिणं पार्श्वस्थादिसमुदायमपास्योग्रविहारं कृतवन्तः, यत्तु कश्चित् - ते सूरयोऽपि समुदायसदृशा एवासन् परं तथाविधं सम्म्रदायं तथाविधं च खाचारं परित्यज्यान्यत्र क्रियामाश्रिता इति ब्रूते तदसम्यग् तथात्वे तीर्थोच्छेदापत्तेः, नहि तीर्थं संविग्राचार्यविरहितं भवेत् न च तादृशसमुदाये वर्त्तमान आचार्यः कथं पश्चाचारवान् भवेदिति शङ्कनीयम्, अनुचितसमुदायवानपि संविनः सूरिर्भवेदपि, यदागम: - " चत्तारि रुक्खा पं० तं०-साले नाममेगे सालपरिवारे, साले नाममेगे एरंडपरिवारे, एरंडे नाममेगे सालपरिवारे, एरंडे नाममेगे एरंडपरिवारे ४, एवामेव चत्तारि आयरिआ पं०, तं०-साले नाममेगे सालपरिवारे ४, सालदुममज्झयारे जहिं सालो नाम होइ दुमराया । इअ सुंदरआयरिए सुंदरसीसे मुणेअव्वे || १ || एरंडमज्झयारे जहिं सालो नाम होइ दुमराया । इअ सुंदरआयरिए मगुलसीसे मुणेअन्वे ||२|| सालस्स मज्झयारे एरंडे नाम होइ दुमराया । इअ मंगुलआयरिए सुंदरसीसे मुणेअव्वे | Jain Educationa International For Personal and Private Use Only साधुसत्तासिद्धिः ॥२३४॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy