________________
साधुसचासिद्धिः
श्रीप्रवचनपरीक्षा
गतस्य कस्यापि साधवः साक्षादृक्पथमवतीर्णा न भवन्ति तजातिका-तजातीयः तद्वर्गसंवन्धी श्राद्धः, अपिरध्याहार्यः,श्राद्धोऽपि९ विश्रामेश्रावकोऽपि न भवेत् , नहि यज्जातीयेन साधयो न दृष्टा स तजातीयः श्रावकः संभवेत, एवं पाश्वस्थप्रमुखा अपि बोध्याः, तीर्थे ॥२३॥5 वर्तमाने श्रावक इति व्यपदेशव्यवहारविषयः स एव स्थायजातीयेन साधवो दृष्टा भवन्तीति गाथार्थः॥९॥ अथानन्तरोक्तयुक्तौ हेतुमाह
जम्हा अद्धं तित्थं न हुन्ज कइआवि सडसड्डीओ। पासत्था पुण निअमा सुसाहुअविखया समए ॥१०॥
यस्मात्कारणात्कदाचिदपि अर्द्धतीथं श्राद्धश्राड्यो न भवेत् , श्राद्धश्राद्धीरूपमई तीथ न स्यादित्यर्थः, पार्श्वस्थाः पुनर्नियमेन सुसाधुसापेक्षकाः, यदि साधवो भवन्ति तदा भण्यंते एते पार्थस्थादयो, नान्यथा इति 'समये जिनशासने, यावत्साधवो दृक्पथमागता न भवन्ति तावत्पाश्वस्थादिव्यपदेशोऽपि न संभवतीति गाथार्थः ॥१०॥ अथ तीर्थाध श्राद्धश्राद्ध्यः कथमित्याह
चाउवण्णो संघो तित्थं तत्थविअ तइअठाणगओ। सो साहुअभावे तित्थगओ नेव सडोवि ॥११॥
चातुर्वर्णः संघस्तीर्थ-साधुसाध्वीश्रावकश्राविकालक्षणचतुर्वर्णात्मकमखिलं तीर्थ भवति, तत्रापि तृतीयस्थानगतः श्राद्धः, उपलक्षणात् श्राद्धी चतुर्थस्थानगता,इतिकृत्वा साध्वभावे तीर्थगतः-तीर्थान्तर्वर्ती श्राद्धोऽपि न भवेत् ,तीर्थव्युच्छिन्ने प्रवृत्ते वा श्राद्धो नाममात्रेण कोऽपि स्यादपि, परं तीर्थवर्ती न स्यादेवेतिगाथार्थः ॥११॥ अथ तीर्थाद्धं न भवतीत्यत्र व्याप्तिमाहउत्पत्ती पुण जुग जुगवं विगमोऽवि होइ तित्थस्स । तस्सऽद्धं जस्स मयं मयमाया तस्स खीरपया ॥१२॥
उत्पत्तिः पुनयुगपत्तीर्थस्य, विगमोऽपि युगपद्भवति, तस्य अर्दू यस्याभिमतं-तीर्थार्द्धमपि संभवतीत्यादि धीः स्यात् यस्य तस्य मृता माता-जननी वीरप्रदा-स्तन्यपानविधायिनी संपन्ना, साध्वादिकमन्तरेण तीर्थामसदपि सदितिधिया विकल्प्याराधनं मृत
OUGHOUGHOUGHIGHSHOIC
NDAOUGHOUGHOजानाकार
| ॥२३॥
Jan Education
For Personal and Private Use Only
www.jinyong