SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ साधुसचासिद्धिः श्रीप्रवचनपरीक्षा गतस्य कस्यापि साधवः साक्षादृक्पथमवतीर्णा न भवन्ति तजातिका-तजातीयः तद्वर्गसंवन्धी श्राद्धः, अपिरध्याहार्यः,श्राद्धोऽपि९ विश्रामेश्रावकोऽपि न भवेत् , नहि यज्जातीयेन साधयो न दृष्टा स तजातीयः श्रावकः संभवेत, एवं पाश्वस्थप्रमुखा अपि बोध्याः, तीर्थे ॥२३॥5 वर्तमाने श्रावक इति व्यपदेशव्यवहारविषयः स एव स्थायजातीयेन साधवो दृष्टा भवन्तीति गाथार्थः॥९॥ अथानन्तरोक्तयुक्तौ हेतुमाह जम्हा अद्धं तित्थं न हुन्ज कइआवि सडसड्डीओ। पासत्था पुण निअमा सुसाहुअविखया समए ॥१०॥ यस्मात्कारणात्कदाचिदपि अर्द्धतीथं श्राद्धश्राड्यो न भवेत् , श्राद्धश्राद्धीरूपमई तीथ न स्यादित्यर्थः, पार्श्वस्थाः पुनर्नियमेन सुसाधुसापेक्षकाः, यदि साधवो भवन्ति तदा भण्यंते एते पार्थस्थादयो, नान्यथा इति 'समये जिनशासने, यावत्साधवो दृक्पथमागता न भवन्ति तावत्पाश्वस्थादिव्यपदेशोऽपि न संभवतीति गाथार्थः ॥१०॥ अथ तीर्थाध श्राद्धश्राद्ध्यः कथमित्याह चाउवण्णो संघो तित्थं तत्थविअ तइअठाणगओ। सो साहुअभावे तित्थगओ नेव सडोवि ॥११॥ चातुर्वर्णः संघस्तीर्थ-साधुसाध्वीश्रावकश्राविकालक्षणचतुर्वर्णात्मकमखिलं तीर्थ भवति, तत्रापि तृतीयस्थानगतः श्राद्धः, उपलक्षणात् श्राद्धी चतुर्थस्थानगता,इतिकृत्वा साध्वभावे तीर्थगतः-तीर्थान्तर्वर्ती श्राद्धोऽपि न भवेत् ,तीर्थव्युच्छिन्ने प्रवृत्ते वा श्राद्धो नाममात्रेण कोऽपि स्यादपि, परं तीर्थवर्ती न स्यादेवेतिगाथार्थः ॥११॥ अथ तीर्थाद्धं न भवतीत्यत्र व्याप्तिमाहउत्पत्ती पुण जुग जुगवं विगमोऽवि होइ तित्थस्स । तस्सऽद्धं जस्स मयं मयमाया तस्स खीरपया ॥१२॥ उत्पत्तिः पुनयुगपत्तीर्थस्य, विगमोऽपि युगपद्भवति, तस्य अर्दू यस्याभिमतं-तीर्थार्द्धमपि संभवतीत्यादि धीः स्यात् यस्य तस्य मृता माता-जननी वीरप्रदा-स्तन्यपानविधायिनी संपन्ना, साध्वादिकमन्तरेण तीर्थामसदपि सदितिधिया विकल्प्याराधनं मृत OUGHOUGHOUGHIGHSHOIC NDAOUGHOUGHOजानाकार | ॥२३॥ Jan Education For Personal and Private Use Only www.jinyong
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy