SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कटुकम श्रीप्रवचन परीक्षा ९ विश्रामे ॥२३२॥ PROHSINORGHONOHORIGHHORIGHCHOREO तेसुवि नामग्गाहं जे भणिआ सूरिणो महाभागा । उदयजुगे तेसिक्को नो दीसइ गुजरप्पमुहे ॥६॥ तेष्वपि-दुष्प्रसभपर्यन्तयुगप्रवरेष्वप्युदययुगे महाभाग्याः सूरयो नामग्राहं ये भणितास्तेषां मध्ये गूर्जरप्रमुखे-गूर्जरत्रावनिप्रभृतिष्वेको न दृश्यते, अपिगम्यः, एकोऽपि न दृश्यते इतिगाथार्थः॥६॥ अथ तस्माद्वयं किं कुर्म इति तदाशयमाविष्करोति तम्हा कत्थवि अण्णत्थ साहुणो संति निअमओ भरहे । तेसिं निस्सा धम्म मणसीकाउं पवद्यामो॥७॥ यस्मात्प्रागुक्तं तस्मात्कारणादन्यत्र-दृश्यमानलिङ्गिप्रवृत्तिमद्भयोऽन्यत्र कुत्रापि नियमतः साधवः सन्ति भरते-भरतक्षेत्रे, तन्निश्रया' तेषां साधूनां निश्रया-निश्रामङ्गीकृत्य धर्मस्तनिश्राधर्मस्तं मनसि कृत्वा प्रवर्तामहे, तन्निश्रयाऽस्माकं धर्मो भवत्वित्यर्थः इतिगाथार्थः ॥७॥ यथ तस्योपदेशस्योपसंहारमाह एवं तस्सुवएसो केवलमुवघायगो पवयणस्स । मूढाण मोहजणओ धिक्कारपहो उ पण्णाणं ॥८॥ एवं-प्रागुक्तप्रकारेण तस्य कटुकस्योपदेशः केवलं प्रवचनस्योपघातकः,अपिगम्यस्तथाभूतोऽपि मूढानां-मूर्खाणां मिथ्यात्वोपहतमतीनां मोहजनको-मिथ्यात्वमोहनीयस्य दीर्घस्थित्या पारम्पर्येणानन्तकालस्थित्या जनका,स एवोपदेशो धिक्कारपथस्तु प्राज्ञानांपण्डितानां सम्यग्दृशाम् , अहो पापात्मा प्रवचनोपघातकं ब्रूत इत्येवंरूपेण तिरस्कारास्पदमितिगाथार्थः ॥८॥ इति कदुकस्योपदेशो दर्शितः, अथ यदुक्तं 'अम्हं गुजरेत्यादि, तत्र प्रथमं बाधकमाहपच्चकवचकखुविसया न हुंति मुणिणोऽवि जस्स वग्गस्स । तजाईओ सट्टो न हुन्ज पासत्थपमुहावि॥९॥ यस्य वर्गस्य-श्रावकाणां पार्वेस्थादीनां वा समुदायस्य मुनयोपि-अपिरेवार्थे साधव एव प्रत्यक्षचक्षुर्विषया उपलक्षणात् तद १९६१OOOO.GRORSkOUGHOUGRON ॥२३२॥ For Persona Pives neibraryorg
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy