________________
श्राप्रवचन-1 परीक्षा
९ विश्रामे
॥२३१॥
DHORONGHOIGIONS
अस्माकं गुर्जरप्रमुखे - गूर्जर रूमालव सौराष्ट्र मेदपाटमेवातादिषु मुनयः साधवो न चक्षुःपथं दृग्मार्ग व्रजन्ति, न दृष्टिमायांतीत्यर्थः एवोऽवधारणे, नैवेत्यर्थः, तत्र हेतुमाह - 'जम्ह'ति यस्माद्यथोक्तक्रियापरायणाः - शास्त्रोक्तक्रियातत्परा न दृश्यन्ते, किंतु क्रियासु लथा इतिभावः, एवमव्यक्तनिवोऽपि सम्यक्साधुनिर्णयाभावं ब्रुवाण आसीत् परं तदपेक्षयाऽयं कटुकः क्लिष्टपरिणामः, यतः स ब्रूते - अयं साधुर्देवो वेति निर्णयो नास्माकं परं साधवोऽत्रैव सन्ति, कटुकस्तु गुर्जरत्रा वन्यादौ दृश्यमानाः साधव एव न भवन्ति, किंतु केवलद्रव्यलिङ्गधारिणः साधवस्तु क्वापि वैताढ्य गिरिमूलादौ सर्वथा दृक्पथागोचरप्रदेशे सन्ति, एतच्च वचनं महादुर्वचनं, प्रवचनगन्धस्याप्युपघातकं, तेनाव्यक्तनिह्नवो देशेन सम्यक् तीव्रपरिणामवान् न स्याद्, अयं तु निवापेक्षयाऽनन्तगुणाभिनिवेशपरिणामयुक्त इतिगाथार्थः ||४|| अथ तस्यापरिज्ञानसूचिका श्रोतॄणां भ्रान्तिजनिका च या युक्तिस्तामाह
संघए जुगपवरा जे भणिआ तेसि संपयं जुत्तो । विरहो न कालसंखासंकलणे इअ वयं तस्स ॥ ५ ॥ सङ्घस्तवे-श्रीदेवेन्द्रसूरिकृतदुष्षमाकालसंघस्तोत्रे ये युगप्रवराः - श्री सुधर्मादयो युगप्रधाना भणितास्तेषां कालसंख्या:युगप्रधान पदव्युदय काल संख्यास्तासां संकलने-मीलने सम्प्रति वर्त्तमानकाले विरहः - तदभावो न युक्तो-न संभवति, अयं भावः| श्रीसुधर्मस्वामिनोऽष्टौ वर्षाणि युगप्रधानपदवीकालः, श्री जम्बूस्वामिनश्चतुश्चत्वारिंशद्वर्षाणि युग०, श्रीप्रभस्वामिन एकादश वर्षाणि युग०, श्रीशय्यम्भवस्वामिनस्त्रयोविंशति० यशोभद्रस्वामिनः पंचाशत् श्रीसंभूतविजयस्याष्टौ • श्रीभद्रबाहु खामिनचतुर्दश० श्रीस्थूलभद्रस्यैकोनपंचाशत् यु० एवमुदयद्रयसंबन्धिनी युगप्रधान पदव्युदय काल संख्या भवतीति तस्य कटुकस्य वचो - वचनमुपदेशरूपमितिगाथार्थः ॥ ५ ॥ अथ तत्राप्युद्दीपन प्रकारमाह
Jain Education International
For Personal and Private Use Only
SHOKG
DIGIGE O20000
कटुकमतं
॥२३१॥
www.jainelibrary.org