________________
DODOINGOING GODINGHOIGO
श्रीप्रवचन- निर्जराहेतूनां सर्वेषामपि यथौचित्येन स्पृहणीयत्वादित्याद्यनेकयुक्तिमिर्लुम्पकस्य हितोपदेशोऽन्येषामपि दातव्यः, एतेन "देवगुरुसंघपरीक्षा कजे चुण्णिञ्जा चक्कवट्टिसेण्णपि । कुविओ मुणी महप्पा इमाइ लद्धीइ संपन्न || १||” त्ति गाथां पुरस्कृत्य जैनप्रवचनं हीलयन् लुम्पाको ८ विश्रामे निरस्त इतिगाथार्थः ॥ १७० ॥ " इति सिंहावलोकनन्यायमूचितानि सप्तापि द्वाराणि दर्शतानि । अथ ग्रन्थोपसंहारमाह॥२२८॥
एवं कुवक कोसिअ० लुंपागो सत्तमो भणिओ० || १७१ || नवहत्थ० || १७२ || इअ सासण० ॥ १७३ ॥ नवरं सप्तमो लुम्पको भणित इतिगाथार्थः ॥ अथ कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने प्रकृतप्रकरणे लुम्पाको भणित इत्याह ।।१७१ - १७२ ।। अथैतत्प्रकरणकर्तु नामगर्भिताशिरभिधायिकां गाथामाह ॥ १७३ ॥
*
Jain Education International
*
इअ कुवकूखकोसिअसहस्स किरणंमि पवयणपरिकखावरनामंमि लुंपगमयनिराकरणनामा अठमो विसामो सम्मत्तो * ॥
१९३९ (२९, री ५९३३ ३ ३
इति श्रीमत्पागण नभोन भोमणि श्रीहीर विजयसूरीश्वर शिष्योपाध्यायश्रीधर्मसागरविरचिते कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचन परीक्षापरनाम्नि लुम्पकमतनिराकरणनामा अष्टमो विश्रामो व्याख्यातः ।
Pa
For Personal and Private Use Only
GIGOING ONGOING ORONGHONGK
उपसंहारः
॥२२८॥
www.jainelibrary.org.