SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ DODOINGOING GODINGHOIGO श्रीप्रवचन- निर्जराहेतूनां सर्वेषामपि यथौचित्येन स्पृहणीयत्वादित्याद्यनेकयुक्तिमिर्लुम्पकस्य हितोपदेशोऽन्येषामपि दातव्यः, एतेन "देवगुरुसंघपरीक्षा कजे चुण्णिञ्जा चक्कवट्टिसेण्णपि । कुविओ मुणी महप्पा इमाइ लद्धीइ संपन्न || १||” त्ति गाथां पुरस्कृत्य जैनप्रवचनं हीलयन् लुम्पाको ८ विश्रामे निरस्त इतिगाथार्थः ॥ १७० ॥ " इति सिंहावलोकनन्यायमूचितानि सप्तापि द्वाराणि दर्शतानि । अथ ग्रन्थोपसंहारमाह॥२२८॥ एवं कुवक कोसिअ० लुंपागो सत्तमो भणिओ० || १७१ || नवहत्थ० || १७२ || इअ सासण० ॥ १७३ ॥ नवरं सप्तमो लुम्पको भणित इतिगाथार्थः ॥ अथ कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने प्रकृतप्रकरणे लुम्पाको भणित इत्याह ।।१७१ - १७२ ।। अथैतत्प्रकरणकर्तु नामगर्भिताशिरभिधायिकां गाथामाह ॥ १७३ ॥ * Jain Education International * इअ कुवकूखकोसिअसहस्स किरणंमि पवयणपरिकखावरनामंमि लुंपगमयनिराकरणनामा अठमो विसामो सम्मत्तो * ॥ १९३९ (२९, री ५९३३ ३ ३ इति श्रीमत्पागण नभोन भोमणि श्रीहीर विजयसूरीश्वर शिष्योपाध्यायश्रीधर्मसागरविरचिते कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचन परीक्षापरनाम्नि लुम्पकमतनिराकरणनामा अष्टमो विश्रामो व्याख्यातः । Pa For Personal and Private Use Only GIGOING ONGOING ORONGHONGK उपसंहारः ॥२२८॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy