SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रुतदेवता दिस्तुति श्रीब्रवचन परीक्षा ८ विश्रामे ॥२१॥ HOROHONOROHOROWOROLOHORG ख्रिस्तुतिकः तीर्थबाह्यबाह्यबाह्य इत्यर्थः इतिगाथार्थः॥३२॥ अथातिदेशमाह___ एवं खलु तित्थुइओ मूलुस्स्सुत्तेण वण्णिओ इहयं । सेसमुवएसपमुहं पुण्णिमसरिसं मुणेअव्वं ॥३३॥ ___ एवं कु०३४ । नवह०।३५। इअसा० ॥३६॥ एवमुक्तप्रकारेण त्रिस्तुतिको मूलोत्सूत्रेण-मतप्रवर्त्तनहेतुभूतेन श्रुतदेवतास्तुतिनिषेधेन वर्णितः, शेषमुपदेशप्रमुखं पूर्णिमापक्षसदृशमिति गाथार्थः ॥३३॥ अथ सप्तमविश्रामोपसंहारमाह-'एवं कु०' व्याख्या प्राग्वत् ॥ ३४॥ 'नवहत्थः' व्याख्या प्राग्वत् ॥३५॥ 'इय सा०' व्याख्या प्राग्वत् ॥३६॥ इय कुवखकोसिअसहस्सकिरणंमि पवयणपरिक्खापरनामंमि आगमिअमतनिराकरणनामा सत्तमो विस्सामो ORRIDOEmomsneucosmetupmeCRECRUCIEmacassemsancasmasamacmomcomMEERON & इतिश्रीमत्तपागणनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयमूरिदत्तप्रवचनपरीक्षापरनाम्नि त्रिस्तुतिकमतनिराकरणनामा सप्तमो विश्रामः॥ GOOOGOUGHOROMGOOGHora BacmoBacopeacopeaniodcudaacpocacanamadisonasapnaCEDONGEBOBBCDaucomanual अथ क्रमप्राप्तं लुम्पाकमतमाहअह पडिमा पडिवक्खं कुमयं उवएसवेसमाहिगिच । जह जायं तह वोच्छं कुच्छाणवि कुच्छणिज्जति ॥५॥ अथेति-षष्ठागमिकमतनिरूपणानन्तरं सप्तमं प्रतिमाप्रतिपक्ष-जिनप्रतिमाद्वेपि कुमतं, तच्च सर्वजनप्रसिद्धं लुम्पाकमतमेव, अन्य ॥२१॥ For Pesca Pives
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy