________________
श्रुतदेवता
दिस्तुति
श्रीब्रवचन
परीक्षा ८ विश्रामे ॥२१॥
HOROHONOROHOROWOROLOHORG
ख्रिस्तुतिकः तीर्थबाह्यबाह्यबाह्य इत्यर्थः इतिगाथार्थः॥३२॥ अथातिदेशमाह___ एवं खलु तित्थुइओ मूलुस्स्सुत्तेण वण्णिओ इहयं । सेसमुवएसपमुहं पुण्णिमसरिसं मुणेअव्वं ॥३३॥ ___ एवं कु०३४ । नवह०।३५। इअसा० ॥३६॥
एवमुक्तप्रकारेण त्रिस्तुतिको मूलोत्सूत्रेण-मतप्रवर्त्तनहेतुभूतेन श्रुतदेवतास्तुतिनिषेधेन वर्णितः, शेषमुपदेशप्रमुखं पूर्णिमापक्षसदृशमिति गाथार्थः ॥३३॥ अथ सप्तमविश्रामोपसंहारमाह-'एवं कु०' व्याख्या प्राग्वत् ॥ ३४॥ 'नवहत्थः' व्याख्या प्राग्वत् ॥३५॥ 'इय सा०' व्याख्या प्राग्वत् ॥३६॥ इय कुवखकोसिअसहस्सकिरणंमि पवयणपरिक्खापरनामंमि आगमिअमतनिराकरणनामा सत्तमो विस्सामो
ORRIDOEmomsneucosmetupmeCRECRUCIEmacassemsancasmasamacmomcomMEERON & इतिश्रीमत्तपागणनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते कुपक्षकौशिकसहस्रकिरणे
श्रीहीरविजयमूरिदत्तप्रवचनपरीक्षापरनाम्नि त्रिस्तुतिकमतनिराकरणनामा सप्तमो विश्रामः॥
GOOOGOUGHOROMGOOGHora
BacmoBacopeacopeaniodcudaacpocacanamadisonasapnaCEDONGEBOBBCDaucomanual
अथ क्रमप्राप्तं लुम्पाकमतमाहअह पडिमा पडिवक्खं कुमयं उवएसवेसमाहिगिच । जह जायं तह वोच्छं कुच्छाणवि कुच्छणिज्जति ॥५॥ अथेति-षष्ठागमिकमतनिरूपणानन्तरं सप्तमं प्रतिमाप्रतिपक्ष-जिनप्रतिमाद्वेपि कुमतं, तच्च सर्वजनप्रसिद्धं लुम्पाकमतमेव, अन्य
॥२१॥
For Pesca
Pives