________________
श्रुतदेवतादिस्तुतिसिद्धिः
GHONGKONGSO
श्रीप्रवचन-मिहितं तदपवादतोऽन्यथैव स्याद् , उत्सर्गापवादौ च तीर्थकृद्भिर्भणितावितिगाथाथः॥३०॥ अथोक्ते सम्मति सूत्र एव निर्दिशति,यतः परीक्षा
तम्हा सव्वाणुण्णा सव्वनिसेहो अपवयणे नत्थि । आयं वयं तुलिज्जा लाहाकंखिव्व वाणिअओ॥३१॥ ७विश्रामे
एतट्टीका यथा, यत एवं तस्मात् स्थितमेतत्-सर्वप्रकारैरनुज्ञा यदुतेदं कर्तव्यमेवेति सर्वानुज्ञा, तथा सर्वनिषेधो यदुतेदं न ॥२०॥
| कर्त्तव्यमेवेति प्रवचने-सर्वज्ञागमे नास्ति, चशब्दस्खेहावधारणार्थत्वेन संबन्धात् नास्त्येव, सर्वकर्त्तव्यानां द्रव्यक्षेत्रकालभावाद्य| पेक्षया विधानाभिषेधाच्च, द्रव्यादीनां च वैचित्र्येण क्वचिद्विषये विधेयस्यापि निषेधावसरः स्यात् , निषिद्धस्यापि च विधानमापद्यते, | तदुक्तम्-"उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात् , कर्मकार्य च वर्जयेत् ॥१॥" क इवेत्याह-लाभाकाङ्कीव वाणिजको, यथाऽसावायव्ययतुलनया बहुला प्रवर्त्तते, तथा लाभेन प्रवर्त्ततेत्यर्थः, केवलं प्रवर्त्तमानेन रागद्वेषपरिहारेण सम्यगात्मा योजनीयो, न शाठ्यादपुष्टावलम्बनं विधेयमित्याहेत्यादि श्रीउपदेशमालागाथार्थः॥३१॥ अथ किं संपन्नमित्याहतेणं भगवइठाणयअविरोहो होइ सम्मदिट्ठीणं । तित्थुइओ खलु तित्था बज्झो बज्झाण बज्झाउ॥३२॥
तेन-प्रागुक्तयुक्त्यादिदर्शनविधिना भगवतीस्थानाङ्गाविरोधः-भगवत्यां श्रावकाणामपि यक्षादिनिश्राराहित्यं भणितं स्थानाङ्गे चाचार्योपाध्यायानामपि मत्राधाराधनं भणितम् , उपलक्षणाच्छ्रीभद्रबाहुखामिना च श्रुतक्षेत्रदेवतादिस्तुतिदानं भणितं, कृतं च श्रीहरिभद्रसूरिमिः संसारदावादिस्तुतिकरणेन, इत्येवंरूपेण भगवतीस्थानांगयोर्यो विरोधस्तदभावोऽविरोधो भवति,केषां ?-सम्यग्दृष्टीनां, मिथ्यादृशां कुपाक्षिकाणां तु सर्वत्रापि विरोध एव प्रतिभासते, तेषां तथास्वभावात् , अत एव त्रिस्तुतिकः-आगमिकापरनामा खलुरवधारणे त्रिस्तुतिक एव 'बाह्यानां बाह्यात् बाह्यो'-बाह्यानां-तीर्थबहिर्भूतानां पौर्णिमीयकानां मध्यात् बाह्यः-स्तनिकस्तस्मादपि बाह्य
PRORONOHORGROGROUGHOUSRO
D IOHOL
॥२
॥
Jain Education Intematon
For Personal and Private Use Only
www.janebry.org