SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन क्ष ७ विश्रामे ॥१९॥ DIGHOK DRO क्तस्थले बोध्यः, जिनाज्ञा च नैहिकार्थं, किन्तु धर्मार्थं तच्च प्रवचनहितं श्रुतदेवताद्याराधनम्, अन्यथाऽर्हदाज्ञाया असंभवादिति | गाथार्थः ||२७|| अथ यस्मादाज्ञाव्यतिरिक्तस्थले नियमः - 'तेणं'ति तेन कारणेन सम्यग्दृष्टीनां देवतादीनामाराधनं - स्तुत्यादिकरणेन तुष्टिजननं न विरुद्धम् - अविरुद्धं युक्तमित्यर्थः, यथा सप्तमो निहवो - गोष्टामाहिलो जीवस्य कञ्चुकन्यायेन कर्मबन्धं प्ररूपयन् तीर्थनिवारितोऽपि न तिष्ठति तदा तीर्थेन गोष्ठामाहिलस्वरूपपरिज्ञानाय शासनसुरीमाराध्य महाविदेहे तीर्थकरसमीपे प्रेषिता, तया च तीर्थकृत् पृष्टः- किं गोष्ठामाहिलः सम्यग्वादी उत दुर्बलिका पुष्पमित्रप्रमुखः सङ्घो वेत्युक्ते तीर्थकृतोक्तं-गोष्ठामाहिलो मिथ्यावादी सप्तमो निह्नव इत्यादि सर्वजनप्रतीतमितिगाथार्थः ||२८|| अथ श्रुतदेवतादिदृष्टान्तेन स्वमत्या यथा तथा यक्षाद्याराधनतत्परः कीदृग् स्यादित्याह - आणाभिणडाणे इच्छंता जकूखपमुहसाहज्जे । पायं धम्मपभट्ठा णो धम्माराहगा हुंति ||२९|| आज्ञाभिन्नस्थाने-जिनाज्ञाव्यतिरिक्तस्थले यक्षादिसाहाय्यमिच्छन्तः प्रायः धनपुत्राद्यर्थं तदाराधनतत्परस्तदपूर्ती प्रायो धर्मप्रभ्रष्टाः - धर्ममार्गपराङ्मुखा धर्माराधका नो भवन्ति तेन धर्मार्थिनां यक्षादिसांनिध्यमकिञ्चित्करम्, अत एव देवाद्युपसर्गेऽपि श्रावका अप्यचलाः प्रवचने निर्दिष्टा इतिगाथार्थः ॥ २९ ॥ नन्वेवं श्रुतदेवताद्याराधनमप्ययुक्तं भविष्यतीति पराशङ्कामपाकर्तुमाहनय किंचि पडिसिद्धं सव्वं सव्वप्यारओ समए । उस्सग्गाइविवक्खा दक्खा कहमण्णहा होइ १ ॥ ३० ॥ न च सम-जिनशासने सर्वं वस्तु प्रतिषेधाह सर्वप्रकारेण सर्वथा प्रतिषिद्धमस्ति, अन्यथा यदि सर्वथा प्रतिषिद्धं स्यात्तर्हि उत्स |र्गादिविवक्षा- उत्सर्गापवादविवक्षा उत्सर्गपदे तावदित्थमित्थं चापवादपदे इत्यादिविवक्षा दक्षा-निपुणा कथं भवति ?, यदुत्सर्गेणा Jain Educationa International For Personal and Private Use Only HONGHONGKONG OID श्रुतदेवतादिस्तुतिसिद्धिः ॥१९॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy