SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥२२४॥ STOREHOROMOTHOLOHORIGHONGKONना लुम्पकापत्यं भाणर्षिरूपर्षिप्रभृतिषिते, दृष्टान्तमाह-'गत्ते'त्यादि, यथा गर्ताशूकरापत्यमात्मानमहं गजेन्द्रापत्यमिति भाषते, दालंपकहितोएतच्चासंभव्येव संभृतमित्याश्चर्यमिति, पुनरप्याश्चर्यमाह-'जिणवरे त्यादि, जिनवरस्थापितं तीर्थ हिंसाधर्मस्य भाषकं लोके, पदेशः लुम्पकविकल्पितो मार्गस्तु सर्वलोकनिन्दात्मकोऽपि दयाप्रधानः प्रवरधर्मः शिवमार्गः-मोक्षस्य पन्था इत्यप्याश्चर्यमितिगाथायुग्मार्थः ॥१६५-१६६।। अथैवं जगत्स्थितिपरिहारेण जायमाने किं युज्यमानं जातमित्याह इच्चाइ भासमाणस्स मत्थए जं न विज्जुआपाओ। तत्थ निमित्तं लुपगपावं कूवाहिमुहणाया ॥१६७॥ इत्यादि प्रागुक्तप्रकारेण भाषमाणस्य लुम्पकस्य मस्तके विद्युत्पातो जगत्स्थित्या युज्यते, स च न जातस्तत्र निदानं लुम्पकपातकमेव, केन दृष्टान्तेनेत्याह-'कूवाही'त्यादि, कूपाभिमुखज्ञानात् , यद्वा कूपश्चाहिमुखं च कूपाहिमुखे तयोर्शाताद्-उदाहरणाद्, अयं भावः-कूपपातायाभिमुखः-सम्मुखः कूपाभिमुखः यद्वा कूपपाताय अहिमुखं स्प्रष्टुं च धावमानस्य कूपसर्पसमीपगमनाशक्तिहेतुः पादस्खलनादि भूमिपातः पुण्यप्रकृत्यात्मके नरायुषि सत्येव स्यात् , तदभावस्तु पापोदयादेव, अयं भावः-यद्यपि पादस्खलनादिना भूमिपातोऽशुभोदयजन्य एव,तथापि कुतश्चिनिमित्तात् कूपपाताय धावमानस्य कूपसमीपगमनाशक्तिहेतुत्वमधिकृत्य भूमिपातः शुभोदयादेव स्याद् ,एवं विद्युत्पातोऽप्यशुभजन्योऽपि दीर्घकालमुत्सूत्रभाषणापेक्षया अल्पकालीनमुत्सूत्रभाषणं श्रेयः,तनिमित्तं च तथा ब्रुवाणस्य मस्तके विद्युत्पात एव,स च प्रतिसमयमनन्तसंसारहेतोरुत्सूत्रस्योच्छेदको न पुण्यप्रकृत्युदयमन्तरेण स्यात् , जैनप्रवचने च कर्मपरिणति रापेक्षिकी,यदागमः-"चत्तारि कम्मपरिणई पं०,तं० सुहे णाममेगे सुहपरिणए सुहे णाममेगे असुहपरिणए असुहे णामं० सुहप असुहे. ।२२४|| असुहप०" इति श्रीस्थानाङ्गे इतिगाथार्थः॥१६७॥अथैवंविधं प्रवचनप्रत्यनीकं देवाः कथं न विनयन्तीति पराशकामपाकर्तुमाह ParokOOOKGROOHOROUGHOGHAR एवं विद्युत्पातोऽप्यशुभजन्या त्म त्रस्योच्छेदको न पुण्यप्रकृत परिणए असुहे णाम in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy