________________
श्रीप्रवचन
परीक्षा
८ विश्रामे ॥२२४॥
STOREHOROMOTHOLOHORIGHONGKONना
लुम्पकापत्यं भाणर्षिरूपर्षिप्रभृतिषिते, दृष्टान्तमाह-'गत्ते'त्यादि, यथा गर्ताशूकरापत्यमात्मानमहं गजेन्द्रापत्यमिति भाषते, दालंपकहितोएतच्चासंभव्येव संभृतमित्याश्चर्यमिति, पुनरप्याश्चर्यमाह-'जिणवरे त्यादि, जिनवरस्थापितं तीर्थ हिंसाधर्मस्य भाषकं लोके,
पदेशः लुम्पकविकल्पितो मार्गस्तु सर्वलोकनिन्दात्मकोऽपि दयाप्रधानः प्रवरधर्मः शिवमार्गः-मोक्षस्य पन्था इत्यप्याश्चर्यमितिगाथायुग्मार्थः ॥१६५-१६६।। अथैवं जगत्स्थितिपरिहारेण जायमाने किं युज्यमानं जातमित्याह
इच्चाइ भासमाणस्स मत्थए जं न विज्जुआपाओ। तत्थ निमित्तं लुपगपावं कूवाहिमुहणाया ॥१६७॥
इत्यादि प्रागुक्तप्रकारेण भाषमाणस्य लुम्पकस्य मस्तके विद्युत्पातो जगत्स्थित्या युज्यते, स च न जातस्तत्र निदानं लुम्पकपातकमेव, केन दृष्टान्तेनेत्याह-'कूवाही'त्यादि, कूपाभिमुखज्ञानात् , यद्वा कूपश्चाहिमुखं च कूपाहिमुखे तयोर्शाताद्-उदाहरणाद्, अयं भावः-कूपपातायाभिमुखः-सम्मुखः कूपाभिमुखः यद्वा कूपपाताय अहिमुखं स्प्रष्टुं च धावमानस्य कूपसर्पसमीपगमनाशक्तिहेतुः पादस्खलनादि भूमिपातः पुण्यप्रकृत्यात्मके नरायुषि सत्येव स्यात् , तदभावस्तु पापोदयादेव, अयं भावः-यद्यपि पादस्खलनादिना भूमिपातोऽशुभोदयजन्य एव,तथापि कुतश्चिनिमित्तात् कूपपाताय धावमानस्य कूपसमीपगमनाशक्तिहेतुत्वमधिकृत्य भूमिपातः शुभोदयादेव स्याद् ,एवं विद्युत्पातोऽप्यशुभजन्योऽपि दीर्घकालमुत्सूत्रभाषणापेक्षया अल्पकालीनमुत्सूत्रभाषणं श्रेयः,तनिमित्तं च तथा ब्रुवाणस्य मस्तके विद्युत्पात एव,स च प्रतिसमयमनन्तसंसारहेतोरुत्सूत्रस्योच्छेदको न पुण्यप्रकृत्युदयमन्तरेण स्यात् , जैनप्रवचने च कर्मपरिणति रापेक्षिकी,यदागमः-"चत्तारि कम्मपरिणई पं०,तं० सुहे णाममेगे सुहपरिणए सुहे णाममेगे असुहपरिणए असुहे णामं० सुहप असुहे. ।२२४|| असुहप०" इति श्रीस्थानाङ्गे इतिगाथार्थः॥१६७॥अथैवंविधं प्रवचनप्रत्यनीकं देवाः कथं न विनयन्तीति पराशकामपाकर्तुमाह
ParokOOOKGROOHOROUGHOGHAR
एवं विद्युत्पातोऽप्यशुभजन्या
त्म त्रस्योच्छेदको न पुण्यप्रकृत
परिणए असुहे णाम
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org