________________
श्री प्रवचनपरीक्षा ८ विश्रामे
॥२१८॥
DRONGHO
SIGNGION
च काउं तहा य आयहिअठ्ठयाए आयरिअहरिभद्देण जं तत्थ आयरिसे दिवं तं सव्वं समतीए साहिऊण लिहिअंति, अण्णेहिंपि सिद्धसेणदिवायवुडुवाईजक्सेणदेवगुत्तजसवद्भणखमासमणसीसरविगुत्तनेमिचंद जिणदासगणिखवगसच्चसिरिप्पमुहेहिं जुगप्पहाणसुअहरेहिं बहु मण्णियमिणं" ति (१८) इत्यादिस्वरूपेण श्रीमहानिशीथतृतीयाध्ययने पूर्वाचार्यैरेतत्सूत्रस्य वर्णनं भणितं, न तथाऽन्यत्र श्रुते, अत एव विविष्टचारित्रगुणसमन्वितस्यापि गम्भीर प्रकृतेरपि प्रवचनपरमार्थवेदिनोऽपि शिष्यस्य मध्यरात्रौ वाचनायोग्यत्वात् श्रीमहानिशीथमिति नामापि, अथैवंविधेऽपि किंलक्षणे १ - 'सर्वकुमतीनां' कुपाक्षिकाणां कुमतिः- कुश्रद्धानं तद्रूपा या वल्ली तस्या लवनं - छेदनं तस्मिन् वरकृपाण इव - प्रधानखड्ग इव वरकृपाणस्तस्मिन्नितिगाथार्थः ॥ १५९ ॥ इत्यानन्दादीनामुपधानमिति तृतीय द्वारं दाशत || अथ संक्षेपविस्तरयोः नाममात्रेण सूचितासूचितयोश्च संगतिलक्षणं चतुर्थद्वारमाहसंखेवस्स विरोही न वित्थरो किंतु होइ अणुलोमो । जह पुच्वोदयपच्छिमअत्थमणाईण ण विरोहो । १६० ।।
संक्षेपस्य विस्तरो विरोधी न भवेत्, किंत्वनुलोमः - अनुकूलः संवादको भवति, यथा पूर्वोदयपश्चिमास्तमनादीनामविरोध इत्यक्षरार्थः, भावार्थस्त्वयं- कुपाक्षिका हि कुतश्चिन्निमित्तात्तीर्थविषयकमनन्तानुबन्धिनं कषायमासाद्य तीर्थबाधकारिणं निजमतिविकल्पितं मार्ग प्ररूपयन्ति, पश्चाच्च तथाविधक्लिष्टकर्मोद विमुग्धजनप्रत्यायनार्थं निजमतव्यवस्थास्थित्यनुसारेण विकल्पितार्थं सूत्रसम्मतिं दर्शयन्ति, अर्थविकल्पनं च प्रायः संक्षिप्तसूत्रस्य संभवति, तेन ते वाङ्मात्रेणापि प्रायः संक्षिप्तसूत्ररुचयः, संक्षिप्तसूत्रस्य च विस्तरवता सूत्रेण विरोधमुद्भाव्य यथारुच्येकतरत्परिहरन्ति, तत्रेदं वक्तव्यं - 'सूत्रकाराणां विचित्रा गति' रिति न्यायात् क्वचित्सूत्रादौ नाममात्रेण बचा क्वचित्किंचिद्विस्तरः क्वचित्किंचिद्विस्तरोक्त विचारसंयुक्तविस्तरः क्वचित्किचिद्विस्तरोक्तार्थं परित्यज्यैव विस्तरः क्वचिच्छानान्तरोक्तं
Jain Educationa International
For Personal and Private Use Only
HONKSHONDHONG
संक्षेपविस्तराविरुद्धता
॥२१८॥
www.jainelibrary.org.