SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्री प्रवचनपरीक्षा ८ विश्रामे ॥२१८॥ DRONGHO SIGNGION च काउं तहा य आयहिअठ्ठयाए आयरिअहरिभद्देण जं तत्थ आयरिसे दिवं तं सव्वं समतीए साहिऊण लिहिअंति, अण्णेहिंपि सिद्धसेणदिवायवुडुवाईजक्सेणदेवगुत्तजसवद्भणखमासमणसीसरविगुत्तनेमिचंद जिणदासगणिखवगसच्चसिरिप्पमुहेहिं जुगप्पहाणसुअहरेहिं बहु मण्णियमिणं" ति (१८) इत्यादिस्वरूपेण श्रीमहानिशीथतृतीयाध्ययने पूर्वाचार्यैरेतत्सूत्रस्य वर्णनं भणितं, न तथाऽन्यत्र श्रुते, अत एव विविष्टचारित्रगुणसमन्वितस्यापि गम्भीर प्रकृतेरपि प्रवचनपरमार्थवेदिनोऽपि शिष्यस्य मध्यरात्रौ वाचनायोग्यत्वात् श्रीमहानिशीथमिति नामापि, अथैवंविधेऽपि किंलक्षणे १ - 'सर्वकुमतीनां' कुपाक्षिकाणां कुमतिः- कुश्रद्धानं तद्रूपा या वल्ली तस्या लवनं - छेदनं तस्मिन् वरकृपाण इव - प्रधानखड्ग इव वरकृपाणस्तस्मिन्नितिगाथार्थः ॥ १५९ ॥ इत्यानन्दादीनामुपधानमिति तृतीय द्वारं दाशत || अथ संक्षेपविस्तरयोः नाममात्रेण सूचितासूचितयोश्च संगतिलक्षणं चतुर्थद्वारमाहसंखेवस्स विरोही न वित्थरो किंतु होइ अणुलोमो । जह पुच्वोदयपच्छिमअत्थमणाईण ण विरोहो । १६० ।। संक्षेपस्य विस्तरो विरोधी न भवेत्, किंत्वनुलोमः - अनुकूलः संवादको भवति, यथा पूर्वोदयपश्चिमास्तमनादीनामविरोध इत्यक्षरार्थः, भावार्थस्त्वयं- कुपाक्षिका हि कुतश्चिन्निमित्तात्तीर्थविषयकमनन्तानुबन्धिनं कषायमासाद्य तीर्थबाधकारिणं निजमतिविकल्पितं मार्ग प्ररूपयन्ति, पश्चाच्च तथाविधक्लिष्टकर्मोद विमुग्धजनप्रत्यायनार्थं निजमतव्यवस्थास्थित्यनुसारेण विकल्पितार्थं सूत्रसम्मतिं दर्शयन्ति, अर्थविकल्पनं च प्रायः संक्षिप्तसूत्रस्य संभवति, तेन ते वाङ्मात्रेणापि प्रायः संक्षिप्तसूत्ररुचयः, संक्षिप्तसूत्रस्य च विस्तरवता सूत्रेण विरोधमुद्भाव्य यथारुच्येकतरत्परिहरन्ति, तत्रेदं वक्तव्यं - 'सूत्रकाराणां विचित्रा गति' रिति न्यायात् क्वचित्सूत्रादौ नाममात्रेण बचा क्वचित्किंचिद्विस्तरः क्वचित्किंचिद्विस्तरोक्त विचारसंयुक्तविस्तरः क्वचित्किचिद्विस्तरोक्तार्थं परित्यज्यैव विस्तरः क्वचिच्छानान्तरोक्तं Jain Educationa International For Personal and Private Use Only HONKSHONDHONG संक्षेपविस्तराविरुद्धता ॥२१८॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy